SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपमति 'जयाणं भंते ! चंदे' यदा - यस्मिन्काले खलु भदन्त ! चन्द्र: 'अभंतर तच्चे' सर्वाभ्यन्तर तृतीयं मण्डलमुपसंक्रम्य - संप्राप्य चारं गतिं चरति करोति 'तयाण एगमेगेणं मुहुत्तेणं केवइयं खेत्तं गच्छइ ! तदा खलु एकैकेन मुहूर्त्तेन कियत्क्षेत्रं गच्छतीति प्रश्नः, भगवानाद - 'गोयमा' इत्यादि, गोयमा' हे गौतम ! 'पंचजोयणसहस्साई' पञ्चयोजन सहस्राणि 'असीइं च जोरणाई' अशीतिं च योजनानि 'तेरस य भागसहदसाई' त्रयोदश च भागसहस्राणि 'तिष्णि य एगूणवीसे भागसप गच्छ' त्रीणि चै कोनविंशति भागशतानि, एकोनविंशत्यधिकानि त्रीणि भागशतानीत्यर्थः गच्छति, कस्य भागशतानीति जिज्ञासायामाह - 'मंडल' इत्यादि, 'मंडळ' तेरस हिं जा छेत्ता इति ' अत्र यावत्पदेन 'सहस्सेहिं सत्तहिय पणवीसेहिं सए हिं' इत्यस्य ग्रहणं भवति तथा च मण्डल त्रयोदश सहस्रैः सप्तभिश्च पञ्चविंशत्यधिकैः शतै र्मण्डलं छिवा गच्छतीति । ३१५५४९ एतद् यदा द्वाभ्या मेकविंशत्यधिकाभ्यां शताभ्यां गुण्यते जातम् ६९७३६३२९/ तृतीय मंडल में मुहूर्त गति का कथन 'जयाणं भंते! चंदे असंत०' हे भदन्त ! जब चन्द्र सर्वाभ्यन्तर तृतीय मंडको प्राप्तकर अपनी गति करता है तब वह किसने क्षेत्र तक एक मुहूर्त में गमन करता है ? इसके उसर में प्रभु कहते हैं 'गोयमा ! पंच जोयणसहस्साई असीइं च जोयणाई तेरसयभागसहस्साई तिणिय एगूणवीसे भागसए गच्छइ' हे गौतम ! उस समय वह चन्द्र एक मुहूर्त में ५०८० योजन और १३३९९ भाग तक गमन करता है। यहां यह किसका भाग लिया गया है तो इसका समाधान प्रभु कहते हैं- 'मंडलं तेरसहिं जाव छेता' यहां यावत् पद से इस पाठको इस प्रकार से पूर्णकर समझना चाहिये - 'मंडलं तेरसहिं सहस्सेहिं सत्तहियपणवीसे हिं सहि' तृतीय मंडल की परिधि का जितना प्रमाण कहा गया है उस में २२१ का गुणा करना चाहिये जो राशि उत्पन्न हो फिर उस में १३७२५ से भाग देना તૃતીયમ...ડળમાં મુહૂત્ત ગતિનું કથન 'जयाणं भ'ते ! च दे अभत०' ભકત ! જ્યારે ચન્દ્રે સર્વોતર તૃતીયમ ડળને પ્રાપ્ત કરીને પોતાની ગતિ કરે છે. ત્યારે તે કેટલા ક્ષેત્ર સુધી એક મુહૂર્તમાં ગતિ કરે छे? सेना वाणां प्रभु डे - 'गोयमा ! पंचजोयणसहस्साई असीइं च जोयणाई तेरसय भागस हस्लाई तिष्णिय एगूणवीसे भागसए गच्छइ' हे गीतभ ! ते सभरी ते यन्द्र श्रेष्ठ મુહૂર્તોમાં ૫૦૮૦ ચૈાજન અને ૧૩૩૨૯ ભાગ સુધી ગમન કરે છે. અહીં આ પ્રશ્ન ઉપસ્થિત થાય છે કે આ ગૃહીત ભાગ શાથી સમૃદ્ધ છે? તે આના જવાબમાં પ્રભુ કહે छे- 'मंडलं तेरसहिं जाव छेत्ता' अहीं यावत् पहथी या पाहने या अभाऐ सौंपूर्ण रीते सभन्नवेो लेो-'मंडल' तेरसहिं सहस्सेहिं सत्तहिय पणवीसेहिं सएहिं ' तृतीयभ उजनी परि ધિનું જેટલું પ્રમાણુ કહેવામાં આવેલુ છે તેમાં ૨૨૧ ના ગુણાકાર કરવા જોઈએ. આનાથી જે રાશિ ઉત્પન્ન થાય તેમાં ૧૩૭૨૫ વડે ભાગાકાર કરવા જોઇએ. ત્યારે પૂર્વોક્ત
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy