SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू. १४ मुहूर्तगतिनिरूपणम् वियत् क्षेत्रं गच्छति, अत्र यावत्सदेन-'तयाणं एगमेगेणं' मुहुत्तेणं तदाः खलु एकैकेन मुहूर्तेन, इत्यस्य ग्रहणं भवति इति प्रश्नः भगवानाह-'गोयमा' इत्यादि; 'गोयमा' हे, गौतम! पंचजोयण पहस्साई पञ्चयोजनसहस्राणि 'सत्ततरं च जोयणाई सप्तसप्तति च. योजनानि 'छत्तीसं च चोअत्तरे भागसए गच्छई' पटत्रिंशत् च चतुःसप्तति योजनानि भागशतानि, चतुः सप्तत्यधिकानि पत्रिंशद्भागशतानीत्यर्थः गच्छति-चारं करोतीति । कस्य भागशतानि तत्राह-मंडळ' इत्यादि, 'मण्डल तेरसहिं सहस्सेहिं जाव छेत्ता' मण्डल त्रयोदशभिः सहस्रैर्यावत छित्या, अत्र यावत्पदेन 'सत्तहिय पणवीसेहिं सएहि' सप्तभिः सप्तविंशत्या शतैः पञ्चविंशत्यधिकैः सप्तभिः शतैरित्यर्थः, एतत्पर्यन्तस्य ग्रहणं भवतीति । अयं भाव:- द्वितीयचन्द्रमण्डले परिधिपरिमाणं लक्षत्रयं पञ्चदशसहस्राणि त्रीणिशतानि एकोनविशल्यधिकानि ३१५३१९, एतद् द्वाभ्यामेव विंशत्यधिकाभ्यां शताभ्यां गुण्यते जातम्, षट्कोटिः षण्णवतिलक्षाः पञ्चाशीति सहस्राणि चत्वारिशतानि नवाधिश नवतिः ६९६८५४९९ । एषां त्रयोदशभिः सहलैः सप्तभिः शतैः पञ्चविंशत्यधिक भांगेदत्ते सति लब्धानि पञ्चयोजनसहस्राणि सप्तसप्तत्यपिकानि ५०७७, शेषे षट्त्रिंशच्छतानि चतुःसप्तत्यधिकानि भागानाम्, १३७२५६७ । इति । अथ तृतीयमण्डधमधिकृत्याऽऽह-'जयाणं' इत्यादि हे भदन्त ! जब चन्द्र अभ्यन्तर मंडल के अनन्तर द्वितीय मंडल में प्राप्त हो कर अपनी गति करता है तो यावत्-वह एक एक मुहूर्त में कितने क्षेत्र तक जाता है ? इसके उत्तर में प्रभु कहते हैं-'गोयमा! पंच जोयणसहस्साई: सत्ततरि च जोयणाई छत्तीसं च चोअत्तरे भागसए गच्छद' हे गौतम! उस समय वह ५०७७ योजन ३६७४. भाग तक जाता है यहां-पर भी-पूर्व कथन, के अनुसार ऐसा समझना चाहिये-कि द्वितीय चन्द्र मण्डल की परिधि का प्रमाण. ३.१५३. १९ है. इनमे २२० का गुणा करने पर यह राशि ६९६८५४९९ हो जाती है. इस में १३७२५ का भाग देना चाहिये तब ५०७७ योजन आजाते हैं और शेष में:३६७४. बचते हैं. इस तरह यह, चन्द्र द्वितीय मण्डल. में प्राप्त होकर गति करता है तब यह एक मुहूर्त में ५०७७ योजन ३६७ भाग तक गमन करता है। છે તે યાવતું તે એક-એક મુહુર્તમાં કેટલા ક્ષેત્રે સુધી જાય છે? એના જ જવાબમાં प्रभु ४ छ-'गोयमा ! पंच जोयणसहस्साई सत्ततरं च जोयण इं छत्तीसं च चोअत्तरे 'भागसए गच्छई' गौतम! समये ते ५०७७ यौन 3६७४ माग सुधी नय छे. અહી પણ. પૂર્વ કથન મુજબ એવું સમજી લેવું જોઈએ કે દ્વિતીય ચન્દ્રમંડળની પરિધિનું પ્રમાણુ, ૩૧૫૩૧૯ છે. આ સંખ્યામાં ૨૨૦ ને ગુણિત કરવાથી આ રાશિ. ૬૬૮૫૪૯ થાય છે. આમાં ૧૩૭૨૫ને ભાગાકાર કરવાથી પ૦૭9 ચેજન આવે છે, અને શેષમાં ૩૬૭૪ વધે છે. આ પ્રમાણે આ. ચન્દ્ર દ્વિતીયમંડળમાં પ્રાપ્ત થઈને ગતિ કરે છે ત્યારે આ એક મુહુર્તમાં ૫૦૭૭. જન ભાગ સુધી ગમન કરે છે.
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy