SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ १७६ जम्बूद्वीपप्रजातिको पञ्चाशदधिकानि पञ्चयोजनशतानीत्यर्थः क्रिश्चिद्विशेषाधिकानि परिक्षेपेण भवति अत्र च पूर्व: मण्डलपरिरयराशौ द्वे योजनशते त्रिंशदधिक प्रक्षिप्य उपपत्तिः कर्तव्ये ति तृतीयमण्डलमिति । ___ अथ चतुर्थादि मण्डलेयु अतिदेशमाह-'एवं खलु' इत्यादि, “एवं खल्ल एएणं. उवाएणं' एवं खलु एतेनोपायेन पूर्वप्रदर्शितप्रकारेण 'णिक्खममाणे चंदे' निष्क्रामन् चन्द्रः, एकस्माद मण्डलादपरमण्डलं गच्छन् चन्द्रमाः 'जाव संकममाणे संकममाणे" यावत संक्रामन् संक्रामन् गच्छन् २, अत्र यावत्पदेन 'तयाणंतरामो मंडकाओ तयाणतरं मण्डलं' इत्यस्य ग्रहणं भवति, तदर्थश्व-तदनन्तराद मण्डलात् तदनन्तरं मण्डलं निष्क्रामन्-अच्छन् 'वावत्तरि वायत्तरि जोयणाई द्वासप्तति द्वासप्तति योजनानि 'एगावणं च एगसहिभाए जोयणस्स' एकपश्चा' शच्चैकपष्टिभागान् योजनस्य 'एगसहिमागं च सत्तहा छेत्ता' एकपष्टिभागं च सप्तधा छित्वा 'एणं च चुणियाभार्ग' एकं च चूर्णिकापागम् 'एगमेगे मंडले विखंभवुद्धि अभिवद्धमाणे २' एकैकस्मिन् मण्डले विष्कम्भबुद्धिमभिवर्द्धयन् २-कुर्वन् २ 'दो दो तीसाई जोयणसयाई द्वे द्वे त्रिंशद्योजनशते त्रिशदधिकं योजनशतद्वयमित्यर्थः 'परिरयषुद्धिअभिवढेमाणे२' परिरयवृद्धिम्-परिक्षेपाधिक्यम् अभिवर्द्धयन् २ 'सञ्चवाहिरं मंडलं उपसंकमित्ता' सर्ववाह्य मण्डल पण्णरस जोयणसहस्साई पंच य इगुणापण्णे जोयणसए किंचि विसेसाहिए परिक्खेवेणंति' तथा इसके परिक्षेप का प्रमाण ३१५५४९ योजन से अधिक है। यह प्रमाण पूर्व मण्डल के परिक्षेप प्रमाण में २३० योजन के प्रक्षिप्त करने पर आजाता है। अव चतुर्थादि मंडलों में अतिदेश का कथन करते हुए सूत्रकार कहते हैं 'एवं खलु एएणं उवाएणं णिश्खममाणे चंदे जाव संक्रममाणे २ तयाअंतराओ मंडलाओ नयाणतरं मंडलं णिक्खममाणे धावतरि २ जोयणाईएगा. वणं च एगसहिभाए जोयणस्स एगसहिभागं च संत्तहा छेत्ता एगं चं चुणियों भाग' तीन आभ्यन्तर मण्डल से निकलं कर तदनन्तर मण्डल पर जाता हुआ चन्द्र ७२१० योजन की एवं एक भाग के ७ भागों में से १ चुणिका भाग की एक एक मंडल पर विष्कम्भवृद्धि करता हुआ तथा २३० योजन की परिक्षेप मे जोयणसए किंचि विसेसाहिए पॅरिक्खेवेति' माना पारपर्नु प्रमाण. ३१५५४८ रन કરતાં કંઈક વધારે છે. આ પ્રમાણે પૂર્વમંડળના પરિક્ષેપ પ્રમાણમાં ૨૩૦ જન પ્રક્ષિપ્ત કરવાથી આવી જાય છે. હવે ચતુથતિ મંડળમાં અતિદેશનું કથન કરતાં સૂત્રકાર કહે છે ‘एवं खलु एएणं उवाएणं णिक्खममाणे चंदे जाव संकममाणे २ तयाणंतराओ मंडंलाओ तयाणंतरं मंडलं णिखममाणे वावत्तरि २ जोयणाई एगावणं च एंगसद्विभाए जोयणस्स एगसद्विभागं च सत्तहा छेत्ता एगं च चुणियामाग' र मान्यतरं यन्द्रमामा प्रह શિત પદ્ધતિ મુજબ ચાવત તદનતરમંડળમાંથી નીકળીને તદઅંતરમંડળ ઉપર ગતિ કરતે ચન્દ્ર ૭૨ જન જેટલી તેમજ એક ભાગના ૭ ભાગોમાંથી ૧ ચૂર્ણિકા ભાગની એક-એક મંડળ ઉપર વિર્ષાભ વૃદ્ધિ કરતે તેમજ ૨૩૦ એજનના પરિક્ષેપમાં વૃદ્ધિ
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy