SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-सप्तमवक्षस्कारः सू. १३ सर्वाभ्यन्तरमण्डलायामादिनिरूपणम् १७५ परिक्खेवेणं' इत्यस्य ग्रहणं भवंतीति 'चंदमंडले' चन्द्रमण्डलमभ्यन्तरतृतीयम् 'केवइयं आयामविक्खंभेणं' कियदायामविष्कम्भाभ्याम्, 'केवइयं परिक्खेवेणं' कियता परिक्षेपेण सम्पूर्णप्रश्नस्तु इत्थम्-तथाहि-हे भदन्त ! अभ्यन्तरतृतीयं खलु चन्द्रमण्डलहम्, कियदायामविष्कम्भाभ्यां कियता परिक्षेषेण च कथितमिति प्रश्नः, भगवानाह-'गोयमा, इत्यादि, गोयमा' हे गौतम ! 'णवणउई जोयेणसंहस्साई नवनवति योजनसहस्राणि नवाधिकानि नवति योजनसास्राणीत्यर्थः 'सत्तय पंचासीए जोयणसए सप्त च पञ्चाशीति योजनशतानि पञ्चाशीत्यधिकानि सप्त योजनशतानीत्यर्थः 'इगतालीसं च एगसद्विभाए जोयणस्स' एकचत्वारिंशच्चैकपष्ठिभागान् योजनस्य 'एगसद्विभागं च सत्तहा छेत्ता' एकस्य योजनस्य चैकपष्टिभागरतं सप्तधा छिल्ला 'दोण्णि य चुण्णियाभाए आयामविक्खंभेणं' द्वौ च चूर्णिकामागो आयामविष्कम्नाभ्यां भवति नवनवतियोजनसहस्राणि पश्चाशीत्यधिकानि सप्त योजनशतानि एकचत्वारिंशतं चैपष्टिभागान् योजनस्य एकं चैकपष्टिभागं सप्तधा छित्वा द्वौ चूर्णिकाभागौ : ९९७८५४६ आयामविष्कम्भाभ्यां भवतीत्यर्थः, द्वितीयमण्डलगतराशौ द्वा सप्तति योजनानि एकपञ्चाशतं चैकपष्टिभागान् योजनस्य एकं च चूगिकाभागमधिकं प्रक्षिप्य यथोक्तं मानं भवतीति ज्ञातव्यम् । 'तिणि य जोयणसयसहस्साई त्रीणि च योजनशसिंहस्राणि 'एण्णरेस जोयणसहस्साई' पञ्चदश योजनसहस्राणि 'पंचयइगुणापण्णे जोयणसए किंचि विसेसाहिए परिक्खेवेणं ति' पञ्चय एकोन पञ्चाशद् योजनशतानि एकोन है वह आयाम और विष्कम्भ की अपेक्षा कितना बड़ा है-तथा परिधि इसकी कितनी बडी है ? इसके उत्तर में प्रभु ने ऐसा कहा है-हे गौतम! 'णवणाई जोयणसहस्साई सत्तय पंचासीए जोयणसए इगतालीसंच एगसहिभाए जोय. णस्स एगसद्रिभागंच सत्तहा छेत्ता दोषिण य चुणियाभाए आयामविक्खंभेणं' तृतीय अभ्यन्तर चन्द्र मंडल का आयाम विष्कम्भ ९९७८५योजन का है बितीय मंडल की आयाम विष्कम्भ की राशि प्रमाण में-७२ योजन को तथा ५. और एक चुणिका भाग को प्रक्षिप्त करने पर यह पूर्वोक्त तत्तीय मंडल का आयाम विष्कम्भ का प्रमाण निकल आता है 'तिण्णिय जोयणसयसहस्साई જાતને પાઠ સંગૃહીત થયું છે કે-હે ભદંત! તૃતીય જે અત્યંતર ચન્દ્રમંડળ છે રે આયામ અને વિડંભની અપેક્ષાએ કેટલું વિશાળ છે ? એના જવાબમાં પ્રભુ કહે છેડે गौतम! 'णवणउई जोयणसहस्साई सत्तय पंचासीए जोयणसए इगतालीस च एगसटि भाए. जोयणस्स एगसद्विभागं च सत्तहा छेत्ता दोण्णि य चुणियाभाए आयांमविक्खंभेज તૃતીય અત્યંતર ચંદ્રમંડળને આયામ ઝિંભ ૭૮પ છે જન જેટલું છે. દ્વિતીય મંડળની આયામ વિન્ડંભની રાશિ પ્રમાણમાં ૭૨ જનને તેમજ 3 અને એક ચુરિકા ભાગને પ્રક્ષિપ્ત કરીને આ પૂવકૃત તૃતીયમંડળના આયામ–વિષ્કભનું પ્રમાણ नीला भाव छ. 'तिणि य जोयणसयसहस्साई पण्णरसजोयणसहस्साई पंचय इगुणापण्णे
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy