SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ १७४ जम्मूदीपप्रभामिले एको भागो द्वितीयचन्द्रमण्डले आयामविष्कम्भचिन्तायामधिकत्वेन प्राप्तो भवति :प्रथम मण्डलापेक्षया एतच प्रमाण पूर्वमण्डलराशौ प्रक्षिप्यते तदा नवनाति योजनसहस्राणि द्वादशाधिकानि सप्तयोजनशतानि एकश्चाशतं चैकपप्टिभागान् योजनस्यैकं चै कंपष्टिभागं सप्तधा छित्वा एकं चूर्णिकाभागमायमविष्कम्भमानं भवतीति । 'तिणि य जोयणसय सहस्साई त्रीणि च योजनशतसहस्राणि लक्षत्रयमित्यर्थः 'पण्णरससहस्साई' पञ्चदश योजनसहस्राणि । 'तिष्णिय एगणवीसे जोयणसए' त्रीणिचकोनविंशति योजनशतानि, एकोनविंशत्यधिकानि त्रीणि योजनशतानि, इत्यर्थः 'किंचि विसेसाहियाई परिक्खेवणं' किचिद्विशेषाधिकानि परिक्षेपेण, ३१५३१९ किञ्चिद्विशेपाधिकानि, एतावत्प्रमाणानि परिक्षेपेण भवतीत्यर्थः, इति द्वितीयं मण्डलं कथितमिति । युक्तिस्तु-प्रथम मण्डलपरिधी द्वासप्तति योजनादीनां परिरये त्रिंशदधिक द्वि योजनशतरूपे प्रक्षिप्ते सति यथोक्तं प्रमाणं भवतीति द्वितीयं मण्डलम् ।। अथ तृतीयं मण्डलं वक्तुमाह-'अन्मंतरतच्चेणं जाव पन्नत्ते' अभ्यन्तरतृतीयं यावत्प्रसप्तम्, अत्र यावत्पदेन संपूर्णोऽपि प्रश्नः संग्रहीतव्यः, 'चंदमंडळे केवइयं आयामविक्खंभेणं केवइयं वित्तीय चन्द्र मण्डल में आयाम विष्कम्भ के विचार में प्रथम मण्डलकी अपेक्षा अधिक रूप से प्राप्त होता है, इस प्रमाण को पूर्व मण्डल राशि में प्रक्षिप्त कर देने पर ९९७१२ १० योजन का तथा एक योजन के कृत ६१ भागों में से एक भाग के ७ टुकडों में से १ टुकडे अधिक का आयामविष्कम्भ प्रमाण हो जाता है 'तिणि य जोयणसयसहस्साई पन्नरस सहस्साई तिपिण य एगूणवीसे जोयणसए किंचि विसेसाहियाइं परिक्खेवणं' तथा परिक्षेप का प्रमाण ३१५३१९ योजन से विशेषाधिक हो जाता है प्रथम मण्डल की परिधि में २३० प्रक्षिप्त करने पर कुछ इतना इसकी परिधिका प्रमाण निकल आता है, द्वितीय मण्डल आयामादि कथन समाप्त तृतीयमंडल वक्तव्यता "अभंतरतच्चेणं जाव पन्नत्ते' तृतीय मडल की वक्तव्यता में यहां यावत्पदसे ऐसा पाठ संगृहीत हुआ है-हे भदन्त ! तृतीय जो अभ्यन्तर चन्द्र मंडल રૂપમાં પ્રાપ્ત થાય છે. આ પ્રમાણને પૂર્વમંડળ રાશિમાં પ્રક્ષિપ્ત કરવાથી લ૯૮૧૨ જનને તેમજ એક એજનના કરવામાં આવેલા ૬૧ ભાગમાંથી એક ભાગના કકડાઓभांयी १४४अधिना मायाम-वि०४ प्रमाण यनय छे. 'तिणि य जोयणसयसहस्साइं पण्णरससहस्साई तिण्णिय' एगूणवीसे जोयणसए किंचिविसेसाहियाई परिक्खेवेणं' તેમજ પરિક્ષેપનું પ્રમાણ ૩૧૫૩૧૯ એજન કરતાં કંઈક વિશેષ થઈ જાય છે. પ્રથમ મંડળની પરિધિમાં ૨૩૦ પ્રક્ષિપ્ત કરવાથી આટલું આની પરિધિનું પ્રમાણ નીકળી આવે છે. દ્વિતીયમંડળ આયામાદિ કથન સમાપ્ત 'अन्तरतच्चेणं जाव पन्नत्ते'- तृतीयभनी व्यतामा मही यावत् पयो ।
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy