SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ प्रकाचिका टीका-सप्तमवक्षस्कारः सू. १० इन्द्रच्यवनान्तरीयव्यवस्थानिरूपणम् १४१ गइसमावणगा पक्किगसंठाणसंठिएहिं जोयणसयसाहस्सिएहि तावखित्तेहि सयसाहस्सियाहि वेउनियाहिं बाहिराहिं परिसाहि महथायणट्रजाव भुंजमाणा सुहलेस्सा मंदलेस्सा चिसंतरलेस्साअण्णोण्णसमोगाढाहिं लेस्लाहिं कुडाविव ठाणठिया सव्वओ समंता ते पएसे ओभासेंति उज्जो.. वैति पभासेंति ति। तेसिणं भंते !देवाणं ताहे इंदे चुए से कह मियाणिं पकरेंति जाव जहाणेणं एगं समयं उक्कोसेणं छम्मासा इति ॥सू. १०॥ ___ छाया-तेषां खलु भदन्त ! देवानां यदा इन्द्रश्च्युतो भवति ते कथमिदानी प्रकुर्वन्ति ? गौतम ! तदा चत्वारः पञ्च वा सामानिकादेवाः तत्स्थानमुपसंपद्य खलु विहरन्ति, यावत्तत्रान्य इन्द्र उपपन्नो भवति । इन्द्रस्थानं खलु भदन्त ! कियन्तं कालमुपपातेन विरहितम् गौतम ! जधन्येनैकं समयमुत्कर्षेण षण्मासान उपपातेन विरहितम् । बाह्याः खलु भदन्त ! मानुषोत्तरस्य पर्वतस्य ये चन्द्र यावत्तारारूपाः तदेव नेतव्यम्, नानात्वं विमानोपपन्नका चारस्थितिका नो गतिरतिकाः, नो गतिमापन्नाः पवेष्टका संस्थान संस्थित योजनशतसाहनिकै स्वापक्षेत्रः शतसाहसिकामि वैकुर्विकामि बर्बाह्याभिः पर्षद्भिः महताहतनृत्ययावद् भुञ्जानाः मुखलेश्या मन्दलेश्याः मन्दातपलेश्याः चित्रान्तरलेश्याः अन्योन्य समवगाढाभिर्लेश्याभिः कूटानिवस्थानस्थिताः सर्वतः समन्तात् तान् प्रदेशान् अवभासयन्ति उद्योतयन्ति प्रभासयन्ति । तेषां खलु भदन्त ! देवानां यदा इन्द्रश्च्युतः, ते कथमिदानों प्रकुर्वन्ति यावत् जघन्येन एक समयमुत्कर्पण षण्मासान् ॥ सू० १०॥ - टीका-'तेसिणं ते ! देवाणं' हे भदन्त ! तेषां चन्द्रादित्यादितारारूषाणां खलु ज्योतिष्कदेवानाम् 'जाहे इंदे चुए भवई' यदा-यस्मिन्काले इन्द्रोऽधिष्ठायकश्च्युतो भवतिच्यवते तदा-'से कहमियानि पकरेंति' ते ज्योतिष्कदेवाः कथं केन प्रकारेण इदानी मिन्द्र इस प्रकार १४ द्वारों में नौवां सूत्र व्याख्या युक्त करके अब १५ वे द्वार में १० वे सूत्रका सूनकार व्याख्यान करते हैं ___ "तेसिणं भंते ! देवाणं जाइं इंदे चुए अव" इत्यादि अब गौतमस्वामी ने प्रभु से ऐसा पूछा है-'तेसिणं भंते ! देवाणं' इन चन्द्र आदित्य-सूर्य आदि ज्योतिष्क देयों का 'जाहे' जब 'इंदे चुए भवई' इन्द्र च्यात આ પ્રમાણે ૧૪ દ્વારથી નવમા સૂવાની વ્યાખ્યા કરીને હવે ૧૫ માં દ્વારમાં દસમાં सूत्र सूत्रधार व्याभ्यान ४रे छ-'तेसिणं भंते ! देवाणं, जाई इदे चुए भवई' इत्यादि - गौतमस्वामी प्रभु२ . प्रमाणे प्रश्न ४ी छ -'तेसिणं भंते ! देवाणं' मे यन्द्र माहित्य-सूर्य पणे२ याति०४ हेवान'जाहे' न्यारे 'इंदे चुए भवइन्द्र
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy