SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपमति १४० रवेण - शब्देन महता महता समुद्रः शब्दभूतमिव कुर्वाणाः मेरुं परिवर्तन्ते इति क्रियासम्बन्धः, किं विशिष्टं मेरुं तत्राह-‘अच्छं' इत्यादि, ' अच्छं पव्वपरायं ' अच्छम् अतीव निर्मलं जाम्बूनदमयत्वात् रत्नच कुळवाच्च पर्व राजं - पर्वतेन्द्रम् 'पगाहिणावत्तंमंडलचा रं' प्रदक्षिणावर्त्त मण्डचारम्, तत्र प्रकर्पेण सर्वासु दिक्षु विदिक्षु च परिभ्रमणं कुर्वतां चन्द्रादीनां दक्षिणदिग्भागे एवं मेरुर्भवति यस्मिन् आवर्तने मण्डलपरिभ्रमणलक्षणे स प्रदक्षिणः, प्रदक्षिण आवर्ती येषां मण्डलानां तानि प्रदक्षिणावर्तमण्डलानि तेषु यथाचारो भवति तथा, क्रिया विशेषणम् तेन प्रदक्षिणावर्तमण्डले चारं गमनं यथा स्यात् तथा 'मेरुं अशुं परियईति' मेरु पर्वतराज मनुपर्यटन्ति - परिवर्तन्ते, अर्थात् सर्वेऽपि चन्द्रादयो ज्योतिष्कदेवाः समयक्षेत्रवर्त्तिनः मेरु परितः प्रदक्षिणावर्त मण्डळचारेण भ्रमन्तीति चतुर्दशं द्वारम् ॥ ०९ ॥ चतुर्दशद्वारे नवमं सूत्रं व्याख्याय पश्चदशद्वारे दशमं सूत्रं व्याख्यातुमाह- 'ते सिणं भंते' इत्यादि, मूलम् - तेसि णं भंते ! देवाणं जाहे इंदे चुए भवइ से कह मियाणि पकरेंति ? गोयमा ! ताहे चत्तारि पंच वा सामाणिया देवा ते ठाणं उवंसंपजित्ताणं विहरंति जाद तस्थ अण्णे इंदे उववण्णे भवइ । इंदाणे पणं भंते! केवइयं कालं उववारणं विरहिए ? गोयसा ! जहणणेणं एगं. समयं उक्कोसेणं छम्मासे उनवारणं विरहिए । बहियाणं भंते ! माणु-. सुत्तरस्स पव्वयस्स जे चंदिम जात्र तारारूवा तं चेत्र णेयव्त्रं णाणत्तं विमाणोचपणा णो चारोववण्णगा चारट्टिइया णो गइरइया णो आवाज करते हुए तथा कल कल शब्द करते हुए उस सुवर्णमय होने से एवं रत्न बहुल होने से अत्यन्त निर्मल- ऐसे पर्वतराज की समय क्षेत्रवता मेरु की प्रदक्षिणावर्न मण्डलगति से नित्य प्रदक्षिणा किया करते हैं । जिस मंडल, परिभ्रमण में मेरु दक्षिणदिग्भाग में ही होता है वह प्रदक्षिण है यह प्रदक्षिण आवर्न जिस मंडलों का होना है वे प्रदक्षिणावर्त मण्डल हैं इन में जैसे गति होती हैं इस गति के अनुसार वे मेरु पर्वत की प्रदक्षिणा किया करते है । " प्रद क्षिणावर्त मंडल चार" यह क्रिया विशेषण है ? १४ वां द्वार समाप्त ॥ કલ શબ્દ કરતા તે સુવર્ણ`મય હૈાવાથી તેમજ રત્ન બહુલતાથી અત્યંત નિર્માંળ એવા પર્વતરાજની–સમય ક્ષેત્રવતી મેરુની પ્રદક્ષિણાવ મડળ ગતિથી નિત્ય પ્રદક્ષિણા કરતા રહે છે. જે મંઙળ પરિભ્રમણમાં મેરુ દક્ષિણ દ્વિભાગમાં જ હાય છે તે પ્રદક્ષિણા છે. આ પ્રદક્ષિણ આવત જે મડળાના હાય છે. તે પ્રદક્ષિણાવત મંડળ છે એમાં જેવી ગતિ હાય છે આ ગતિ મુજબ तेज़। भेरु पर्वतनी प्रदृक्षिया ४रता रहे छे. 'प्रदक्षिणावर्त मंडलचार' माडिया विशेषाणु छे ૫ ચતુદર્શી દ્વાર કથન સમાપ્ત ॥
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy