SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ १३६ जम्बूद्वीपप्रशतिसूत्रे सम्बन्धिनः 'जे चंदिमत्र रियगहगणणक्खत्तताराख्या तेण भंते' ये चन्द्रसूर्यग्रहनक्षत्र तारा-रूपाः ते खलु भदन्त ! 'देवा' देवाः ज्योतिष्काः, अत्रै कस्मिन् प्रश्नवाक्ये द् वारद्वयं मदन्त !इति भगतः संवोधनं कृतं तत् पृच्छकस्य भगवन्नित्युच्चारणेऽतिप्रीतिमखं बोधयतीति । हे भदन्त ! ये इमे मानुषोत्तर पर्वतसम्बन्धिन चन्द्रादयनारूपा ज्योतिष्क देवा इत्यर्थः । ते 'किं उद्घोववण्णा' ऊर्ध्वोपपन्नाः तत्र - ऊर्ध्वम् सौधर्मादि द्वादशभ्यः कल्पेभ्य ऊर्ध्वं ग्रैयकानुत्तर विमानेषु उपपन्नाः समुत्पन्नाः कलरावीताः किम्, अथवा 'कप्पोचवण्णा' कल्पो-पपन्नाः सौधर्मादिदेवलोकोत्स्ना इत्यर्थः, विमाजीवना' विमानोपपन्नकाः विमानेषु, ज्योतिष्कदेवसम्वन्धिषु उपपन्नाः-उत्पन्नाः किम् अथवा 'चारोदवन्नगा' चारोपपन्नकाः, तत्र चारो मण्डळ त्या परिभ्रमणम् तादृशं भ्रमणमुपपन्न :- भाभितवन्तः हिम्, अथवा - 'चार द्वितीया' चारस्थितिकाः, तत्र - चारस्य मण्डलगत्मा परिभ्रमणलक्षणस्य स्थितिरभावो येषां ते चारस्थितिकाः, तत्र चार स्थिते:- चाराभावोऽर्थः कथंभातीति चेदत्रोच्यते - स्थाधातोरर्थः गतिनिवृत्तिः गति चलनपर्यायरूपा, तथा चारस्थिते: गमनाभावरूपत्वेन चारस्थितिकेति कथनेन चाराभावस्य ज्ञापनात् स्थिरभावरूपार्थस्य संभवादिति । ' गइरइया' गतिरतिकाः तत्र गतौ - गमने रतिः- आसक्तिः प्रीतिर्येषां ते गतिरतिकास्ते देवाः किम् । एतावता गतौरतिमात्रं कथितम् सम्प्रति - साक्षादेव गतिं प्रश्नयति - ' गइसमावग्जना' गतिसमापनकाः अनवरतं गतियुक्ताः किमितिप्रश्नः, भगवानाह - 'गोयमा' इत्यादि, 'गोथमा' हे गौतम ! 'अंतो अर्थात् मानुषोत्तर पर्वत सम्बन्धी-जो चन्द्र, सूर्य, ग्रह, नक्षत्र और तारा हैं वे सब : ज्योतिष्क देव हैं वे क्या उर्ध्वोपपन है सौधर्मादि १२ कल्पों से ऊपर ग्रेवेयक और अनुत्तर विमानों में उत्पन्न हुए हैं ? अर्थात् क्या ये कल्पातीत हैं ? अथवा कल्पोपनक है - सौधर्मादि देवलोकों में उत्पन्न हुए हैं क्या ? अथवा विमानो-पपन्नक है - ज्योतिष्क देव सबन्धी विमानों में उत्पन्न हुए हैं क्या ? अथवा चारोपपन्नक हैं- मण्डलगति से परिभ्रमण करने वाले हैं क्या ? अथवा - चारस्थितिक है - मण्डलगति से परिभ्रमण करने के अभाव वाले हैं क्या? अथवागतिरतिक है-गमन में आसक्ति - प्रीति वाले है क्या ? अथवा गतिसमापन्नक हैं - निरन्तर गतियुक्त हैं क्या ? यहां सूत्र में जो दोबार भदन्त शब्द प्रयुक्त સૂર્ય, ગ્રહ, નક્ષત્ર અને તારા છે, તે સર્વે જ્યાતિષ્ટ દેવા છે, તેઓ શું ઉર્ધ્વપપન્નક છે. સૌધર્માદિ ૧૨ કલ્પેાથી ઉપર ત્રૈવેયક અને અનુત્તર વિમાનેામાં ઉત્પન્ન થયેલા છે? એટલે કે શુ તેઓ પાતીત છે? અથવા પેાપપન્ના છે. સૌધર્માદ્વિ દેવલેાકેામાં ઉત્પન્ન થયેલા છે ? અથવા વિમાનાપપન્નક છે જ્યેાતિષ્ણુ ધ્રુવ સબધી વિમાનામાં ઉત્પન્ન થયેલા છે.? અથવા ચાપપનક છે-મડળ ગતિથી પરિભ્રમણ કરનારા છે? અથવા ચારસ્થિતિક છે—મંડળ ગતિથી પરિભ્રમણ કરવાના અભાવવાળા છે? અથવા ગતિરતિક છે–ગમનમાં આસક્તિ-પ્રીતિવાળા છે ? અથવા ગતિ સમાપના છે-નિરતર ગતિ યુક્ત છે ? અહીં - --
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy