SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ १३५ प्रकाशिका टीका-सप्तमवक्षस्कारः सू. ९ तापक्षेत्रादिनिरूपणम् भवतीति ज्ञातव्यम्, अत्र तिर्यक्कथनेन पूर्वपश्चिमयोरेवेदं ग्राह्यम्, उत्तरतस्तु १८० न्यून ४५ पश्चरवारिंशद् योजनसहस्राणि, दक्षिणतः पुन:पे १८० योजनानि, लवणसमुद्रेतु त्रयस्त्रि शद् ३३ योजनसहस्राणि त्रीणि ३ शतानि त्रयस्त्रिंशत् ३३ अधिकानि योजनस्य त्रिभागयुतानि इति । सम्प्रति-मनुष्यक्षेत्रवत्ति ज्योतिष्कदेव स्वरूपं ज्ञातुं प्रश्नयन् चतुर्दशद्वारमाहअंतोणं भंते' इत्यादि, 'अंतोणं भंते ! माणुस्सुत्तरस्स पव्वयस्स' अन्तर्मध्ये खल्लु भदन्त ! मानुपोत्तरस्य पर्वतस्य, तत्र मनुष्येभ्य उत्तरोऽयवर्ती यः स मानुषोत्तरः, एनं पर्वतमवधीकृत्य मनुष्याणाग्रुत्पत्ति स्थिति विनाशप्रभृति भावात्, यद्वा मनुष्यजीवानामुत्तरः विद्यादिशक्तेरभावे उल्लययितुमयोग्यो यः स मानुषोत्तरः स चासौ पर्वतश्चेति मानुषोत्तरपर्वतस्तस्य व्याप्प करते हैं। चक्षुइन्द्रिय के उत्कृष्ट विषय की अपेक्षा यह प्रमाण कहा गयाहैं यहां तिर्यक् कथन से पूर्व और पश्चिम का ही यह क्षेत्र प्रमाण गृहीत हुआ है ऐसा जानना चाहिये उत्तर दिशा में इन दोनों सूर्यों का तारक्षेत्र १८० योजन न्यून ४५ हजार योजन का है तथा दक्षिण दिशा की तरफ इनका तापक्षेत्र १८० योजन का है लवणसमुद्र में ३३३३३० योजन प्रमाण इनका तापक्षेत्र है। त्रयोदशद्वार समाप्त. १४ वें द्वारका कथन मनुष्यक्षेत्रवर्तीज्योतिष्क देवों के स्वरूपको प्रगट करने के लिये इस १४ में बार को सूत्रकार ने कहा है-इस में गौतमस्वामीने प्रभु से ऐसा पूछा है-'अंतोगंभंते ! माणुस्सुत्तरस्स पव्वयस्स जे चंदिमसूरियगहगणणक्खत्तताराख्वाणं भंते ! देवा उद्धोववण्णगा, कप्पोववण्णगा, विमाणोववण्णगा, चारोववण्णगा, चारहिया, गहरइया, गइसमावण्णगा,' हे भदन्त मनुषोत्तर पर्वत के मध्य मेंકરે છે. ચક્ષુરિન્દ્રિયના ઉત્કૃષ્ટ વિષયની અપેક્ષાએ આ પ્રમાણુ કહેવામાં આવેલું છે. અહીં તિયફ કથનથી પૂર્વ અને પશ્ચિમનું જ ક્ષેત્ર પ્રમાણે ગૃહીત થયેલું છે, એવું જાણવું જોઈએ. ઉત્તરદિશામાં એ બને સૂર્યોનું તાપક્ષેત્ર ૧૮૦ એજન કમ ૪૫ હજાર એજન જેટલું છે. તેમજ દક્ષિણદિશા તરફ એમનું તાપક્ષેત્ર ૧૮૦ એજન જેટલું છે. લવણસમુદ્રમાં ૩૩૩૩૩ ચાજન પ્રમાણ એમનું તાપક્ષેત્ર છે. ત્રયોદશદ્વાર સમાસ यतुशद्वार ४थन મનુષ્ય ક્ષેત્રવતી તિષ્ક દેના સ્વરૂપને કરવા માટે આ ૧૪મા દ્વારને સૂવકારે ४ई छ. मामां गौतभस्वामी प्रभुने या प्रमाणे प्रश्न यी छे है-'अंतोणं भंते ! माणुस्सुत्तरस्स पव्वयस्स जे चंदिमसूरियग्गहगणणक्खत्तताराल्याणं भंते ! देवा उद्घोववण्णगा, कप्पोववण्णगा, विमाणोववण्णगा, चारोववण्णगा, चारद्विइया, गइरइया, गइसमावण्णगा' से ભત! માનુષેત્તર પર્વતના મધ્યમાં એટલે કે માનુષાર પર્વત સંબંધી જે ચન્દ્ર,
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy