SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १३२ अम्बूद्वीपप्राप्ति संक्रमणकालस्यादावपि क्रियते, मध्येऽपि क्रियते, अवसानेऽपि क्रियते इति । एवमेव विषय सूत्रमानुपूर्वीसूत्रं दिक्मत्रं न वक्तव्यम्, गमनसूबवदेव, विस्तरमयात् नात्रालापप्रकारो वर्ण्यते स्वयमेवोहनीयः, इति द्वादशं द्वारं समाप्तम् ॥ सू० ८॥ अष्टमसूत्रपर्यन्तप्रकरणे द्वादशं द्वारं निरूप्य तदनु त्रयोदशं द्वारमाह-'जंबुद्दीवेणं' इत्यादि, - मूलम्-जंबुद्दीवेणं भंते ! दीवे सूरिया केवइयं खेत्तं उद्धं तवयंति अहे तिरियं च, गोयमा ! एणं जोयणसयं उद्धं तवयंति अटारस जोयणसहस्साइं अहे तवयंति सीयालीसं जोयणसहस्साइं दोणि य तेक्ट्रे जोयणसए एगवीसे य सद्विभाए जोयणस्त तिरियं तवयंति त्ति । अंतो णं भंते ! माणुसुत्तरस्स पव्वयस्स जे चंदिमसूरियग्गहगणणक्खत्ततारा: रूवाणं भंते ! देवा किं उद्धोववण्णगा कप्पोक्वण्णगा विमाणोबा पणगा चारोववण्णगा चारद्विइया गइरइया गइसमावण्णगा, गोयमा! अंतोणं माणुसुत्तरस्स पव्वयस्स जे चंदिम सूरिय जाव तारारूके, तेणं देवा णो उद्धोववण्णगा णो कप्पोववण्णगा विमाणोववण्णगा: चारोववण्णगा णो चारदिईया गइरइया गइसमावण्णगा उद्दीमुहकलं चुया पुप्फसंठाणसंठिएहिं जोयणसाहस्तिएहि ताव खेत्तेहिं साहस्तियाहि वेउव्वियाहिं बाहिराहिं परिसाहिं महयाहयणगीयवाइयतलताल; तुडियघंगमुइंगपडुपवाइयरवेगं दिव्वाइं भोगभोगाइं भुंजमाणा महयाः मज्झे वि कज्जइ पज्जवलाणे वि कज्जह' हे गौतम ! वह अवभासनादिरूप क्रिया षष्टि मुहूर्त प्रमाण मण्डल संक्रमण कालकी आदि में भी की जाती है, मध्य में भी की जाती है और अन्त में भी की जाती है। इसी तरह से विषय सूत्र आनुपूर्वीसूत्र एवं दिक सूत्र भी कहलेना चाहिये जैसा कि गमनसूत्र कहा गया है उसी प्रकार को लेकर १२ वा द्वार समाप्त ॥८॥ भाव छ १ सेना पक्षमा प्रभु ४ छ-'गोयमा ! आई वि कज्जइ मज्झे वि कज्जइ, पज्जवसाणे विकज्जई' गौतम! सपनासना३५ या 46 भुत प्रभाशुभ સંક્રમણકાળના પ્રારંભમાં કરવામાં આવે છે. મધ્યમાં પણ કરવામાં આવે છે અને અંતમાં પણ કરવામાં આવે છે. આ પ્રમાણે વિષયસૂત્ર, આનુપૂવી સૂત્ર તેમજ દિફ સુત્ર પણ કહી લેવું જોઈએ. જેમ કે ગમનસૂત્રમાં કહેવામાં આવેલું છે, તે પ્રમાણે જ તે પ્રકારને લઈને આ દ્વાદેશ દ્વાર સમાપ્ત. સૂત્ર-૮
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy