SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ मासिका का-सप्तमवक्षस्कारः सू. ७ तापक्षेत्रसंस्थितिनिरूपणम् क्षेपेग चतुर्नवति सहस्राणि षष्टयधिकानि अष्टौ शतानि चतुरश्च दशभागान् ९४८६०६ योजनस्य परिक्षेपेण भवति इत्यर्थः। सम्प्रति एतादृशपरिक्षेपसंख्याया उपपादकं सूत्रमाह'से णं मंते ! इत्यादि, से णं भंते ! परिक्खेवविसेसं' सा-अनन्तरपूर्वोक्तः सर्वबाह्य बाहा परिक्षेपविशेषः खलु भदन्त ! 'को आहिए ति वएज्जा' कुतः-कस्मात् कारणविशेषाम् एवं प्रकारेणाख्यातः, इति गौतमो वदेत्, गौतमस्यैतादृशः प्रश्नः इति, भगवानाह-'गोयमा इत्यादि, 'गोयमा' हे गौतम ! 'जे णं जंबुद्दीवस्स परिक्खेवे' योऽयं जम्बूद्वीपस्य खलु परिक्षेप:-परिधिः 'तं परिक्खेवं तिहिं गुणेत्ता' तं जम्बूद्वीपस्य परिक्षेपं निभिर्गुणरित्या-त्रिसंख्यया तस्य गुणनं कृत्वा 'दसहि छे ता' दशभिच्छित्वा-दशसंख्यया भागं दत्वा, इदमेव वस्तु पुनरपि पर्यायशब्देनाह-'दसहि इत्यादि, 'दसहि भागे हीरमाणे' दशभिर्भागे हियमाणे सति 'एस णं परिक्खेवविसेसे आहिएत्ति' वएज्जा' एषोऽनन्तरपूर्वोक्तः परिक्षेपविशेष माख्यातः प्रतिपादितो मया वर्द्धमानस्वामिना तथा अन्यैरपि तीर्थकरैरादिनाथप्रभृतिभिरिति वदेत् स्वशिष्येभ्यः प्रतिपादयेदिति । अयं भावः-तापक्षेत्रस्य परमविष्कम्भः प्रतिपादनीयः सच जम्बूद्वीपपर्यन्न इति तत्परिधिः स्थाप्या योजन ३१६२२७ क्रोश ३ धषि १२८ अङ्गुलम् १३-अर्धागुलम् १-एतावता योजनमेकं किञ्चिन्यूनमिति व्यवहारतः के परिक्षेप वाली है इसका ऐसा प्रमाण कैसे आता है ? 'सेणं भंते ! परिक्खेअविसेसे कओ आहिए तिवएज्जा' यही बात गौतम ने इससूत्र द्वारा पूछी है इस के उत्तर में प्रभु कहते हैं 'गोयमा ! जणं जंबुद्दीवस्स परिक्खेवं तं परि क्खेवं तिहिं गुणेज्जा' हे गौतम! जम्बूद्वीप का जो परिक्षेप है उसे तीन से गुणित करो और गुणित करके 'दसहिं छेत्ता' आगत राशि के १० छेद करोअर्थात् दसहिं भागे हीरमाणे १० का उस में भाग दो 'एसणं परिक्खेववित सेसे आहिए ति वएज्जा' तय यह पूर्वोक्त परिक्षेप का प्रमाण निकलता है ऐसा शिष्य से कहना चाहिये इसका तात्पर्य ऐसा है-जबूद्वीप की परिधि का प्रमाण ३१६२२७ योजन ३ कोश १२८ धनुष और १३॥ अंगुलका है। इस तरह-कि परिक्खेवेणं' सपसमुद्रना मतभा ९४८१०४ यौन २८ परिक्षपाणी छ. भानु मारा प्रभावी शत भाव छ ? 'से णं भंते ! परिक्खेवविसेसे कओ आहिएतिवरज्जा' र पात गोतमस्वाभा मे मा सूत्र 43 पूछी छे. सेना पक्षमा प्रभु ४ -'गोयमा ! जणं जंबुद्दीवस्स परिक्खेवं तं परिक्खेवं तिहिं गुणेज्जा' गौतम ! दीपना परिक्ष५ छ. तर अ५ गुलित ४२, मन गुणित शत 'दसहि छेत्ता' मात शिना १० छ४. अटो । 'दसहिं भागे हीरयाणे १० थी मा२ ४२। 'एसणं परिक्खेवविसेसे आहिए નિવરંગ' ત્યારે આ પૂર્વોક્ત પરિક્ષેપનું પ્રમાણ નીકળી આવે છે. આ પ્રમાણે શિષ્યને કહેવું જોઈએ. તાત્પર્ય આ પ્રમાણે છે કે જંબૂદ્વીપની પરિધિનું પ્રમાણ ૩૧૬૨૨૭યોજન ગાઉ, ૧૨૮ ધનુષ અને ૧૩ અંશુલ જેટલું છે. એથી કિંચિક્યૂન જન એક પૂરા
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy