SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ जम्मूदीपप्रातिको पूर्ण विवक्ष्यते सांशराशितो निरंशराशेर्गणितस्य सुलभत्वात्, ततो जातम् ३१६२२८, एतत गिणितं क्रियते, तदा जाताः नवलक्षाः अष्टचत्वारिंशत्सहस्राणि पट्शतानि चतुरशीत्या धिकानि ९४८३८४, एतेषां दशभिर्भागे कृते लब्धानि चतुर्नवतिर्योजनसहस्राणि अष्टौ शतानि अष्टपष्टयधिकानि चत्वारश्च दशभागा योजनस्य ९४८६८॥ सम्प्रति सामस्त्येन-सर्वरूपेण आयामत स्वापक्षेत्रपरिमाणं ज्ञातुं प्रश्नयनाह-'तयाणं. भंते ! तावक्खित्ते केवइयं' इत्यादि, 'तयाणं भंते ! तावक्खित्ते केवइयं 'आयामेणं पाते. यदा खलु भदन्त ! एतावान् तापक्षेत्रस्य परमो विष्कम्भः तदा खलु भदन्त ! तापक्षेत्रं सामस्त्येन दक्षिणोत्तरायततया कियत्प्रमाणकम् आयामेन दैव्येण प्रज्ञप्तं कथितमिति प्रश्नः, भगवानाह-गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'अट्टहत्तरि जोयणसहस्साई' अष्टसप्तति योजनसहस्राणि 'तिण्णि य तेत्तीसे जोयणसए' त्रीणि च त्रयस्त्रिंशद् योजनशतानि प्रयस्त्रिंशदधिकानि त्रीणि योजनशतानि इत्पर्यः 'जोयणस्स तिभागं च' योजनस्यैकस्य त्रि: श्चिन्यून योजन एक पूरा ही योजन व्यवहार से मानलेना चाहिये अंश राशि से निरंश राशिका गणित सुलभ होता है तब ३१६२२८ योजन पूरे हो जाते हैं इसे तिगुणित करने पर ९४८६८४ की संख्या आती है इस संख्या में १. का भाग देने पर ९४८६८. भाजन फल आता है।। ___ अब सम्पूर्ण रूप से आयाम की अपेक्षा ताप क्षेत्र के परिमाण को जानने के लिये गौतमस्वामीने प्रभुश्री से ऐसा पूछा है-'तयाणं भंते ! ताव क्खित्ते केवइयं आयामेणं पन्नते' हे भदन्त ! जय इतना तापक्षेत्रका परम विष्कम्भ है तो तापः क्षेत्र सम्पूर्ण रूप से दक्षिण उत्तर तक लम्या होने के कारण आयाम की अपेक्षा कितने प्रमाण वाला है ? इसके उत्तर में प्रभु कहते हैं 'गोयमा! अह हत्तरी जोयण. सहस्साई तिणि य तेत्तीसे जोयणसए जोयणस्स तिभागंच' हे गौतम ! ताप क्षेत्र आयाम की अपेक्षा ७८३३३ योजन प्रमाण है इनमें ४५ हजार योजन तो द्वीपજિન જેટલું પ્રમાણ વ્યવહારમાં માની લેવું જોઈએ. અંશ રાશિથી નિરંશ રાશિનું ગણિત સુલભ હોય છે. ત્યારે ૩૧૬૨૨૮ જન પૂરા થઈ જાય છે. આને ત્રિગુણિત કરવાથી ૯૪૮૬૮૪ જેટલી સંખ્યા આવે છે. આ સંખ્યામાં ૧૦ ને ભાગાકાર કરવાથી ८४८९८१मान भाव छ.। હવે સંપૂર્ણ રૂપમાં આયામની અપેક્ષાએ તાપક્ષેત્રના પરિણામને જાણવા માટે ગૌતમ स्वामी प्रभु Anndal प्रश्नध्य छ-'तयाणं भंते ! तावक्खित्ते केवइयं आयामेणं पन्नत्ते' હે ભદંત! જ્યારે આટલે તાપક્ષેત્રને પરમવિષ્ક છે તે તાપક્ષેત્ર સંપૂર્ણ રૂપમાં દક્ષિણ ઉત્તર સુધી દીર્ઘ હેવાથી આયામની અપેક્ષાએ કેટલા પ્રમાણુવાળ છે? એનાં જવાબમાં प्रभु छ-'गोयमा ! अदृहत्तरि जोयणसहस्साई तिण्णि य तेत्तीसे जोयणसए जोयणस्स ति भाग च' गौतम! पत्र मायामनी, अपेक्षामे ७८3333 रन प्रभाय छे. सभा ---
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy