SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपतिको प्रत्येकं रात्रिर्मवति इति ॥ गणितप्रयोगस्तु इत्थम् तत्र मेरुपर्वतस्य व्यासो दशसहस्र १०००० योजनप्रमाणः, एषां च वर्ग: दसकोटया १०००००००० ततो दशभिर्राणिवे सति जातं कोटिशतम् १००००००००, अस्य वर्गमूलानयते लब्धानि एकत्रिशद योजनः सहस्राणि षट्शतानि त्रयोविंशत्यधिकानि ३१६२३, एपां राशि: त्रिभिर्गुण्यते, जासानि चतुर्नवति सहस्राणि अष्टौशतानि एकोनससत्यधिकानि ९४८६९, एपं दशभिर्भागे कृते सति लब्धानि नव योजनसहस्राणि चखारिशतानि पडशीत्यधिकानि नव च दशभागा: योजना स्य ९४८६, योजनस्येति ॥ , सर्वाभ्यन्तरवाहायाः प्रमाणं दर्शयित्वा सर्ववाद्यवाहाप्रमाणं दर्शयितुमाह-तीसे इत्यादि, 'तीसेणं सबबाहिरिया वाहा' तस्याः तापक्षेत्रसंस्थितेः खलु सर्वबाह्या बाहा 'लवणसमुदंतेग लवणसमुद्रान्तेन लवणसमुद्रस्य अन्ते-समीपे 'चउणवई जोयणसहस्साई' चतुर्नवति योजनसहस्राणि 'अहसटे जोयणसए' अष्टौ षष्टिः योजनशतानि पष्टयधिकानि अष्टौ योजनशतानि 'चत्तारि दसभाए जोयणस्स परिक्खेवेणं' चतुरश्च दशभागान् योजनस्य परिमें होता है और दूसरा सूर्य पश्चिम दिशा में होता है तब पूर्व पश्चिम दिशा में प्रत्येक में तीन तीन भाग तक ताप क्षेत्र होता है और दक्षिण उत्तर के दो भाग तक प्रत्येक भाग में रात्रि होती है। गणित का प्रयोग इस प्रकार से है-मेल पर्वत का व्यास १०००० दश हजार योजन कहा है इसका वर्ग १०००००००० दश करोड इतना होता है इस में दश का गुणा करने पर १००००००००० इतनी राशि आती है इस राशि का वर्ग मूल निकालने पर ३१६२३ लब्ध होते हैं इन में ३ से गुणा करने पर ९४८६९ आते हैं फिर इनमें १० का भाग देने पर ९४८६० योजन आजाते हैं।। ____ अब सर्वयाय का प्रमाण सूत्रकार प्रकट करते हुए कहते हैं-'तीसे ण सन्यवाहिरिया बाहा' उस तापक्षेत्र संस्थिति की जो सर्वबाह्य थाहा है वह 'लवणसमुईतणं चउणवई जोयणसहस्साई अहसट्टे जायणसए चत्तारी दस भाए जायणस्स परिक्खेवेणं) लवणसमुद्र के अन्त मे ९४८६०० योजन के સુધી તાપક્ષેત્ર હોય છે અને દક્ષિણ ઉત્તરના બે ભાગ સુધી દરેક ભાગમાં રાત હોય છે. ગણિતને પ્રવેગ આ પ્રમાણે છે-મેરુપર્વતને વ્યાસ-૧૦૦૦૦ દશ હજાર જન જેટલું છે. આને વગ ૧૦૦૦૦૦૦૦૦ દશકોડ જેટલું છે. આમાં દશને ગુણાકાર કરવામાં આવે તે ૧૦૦૦૦૦૦૦૦૦ એક અબજ જેટલી રાશિ આવે છે. આ રાશિને વર્ગમૂલ કાઢીએ તે ૩૧૬૨૩ લબ્ધ હોય છે. આમાં ત્રણથી ગુણાકાર કરવામાં આવે તે ૮૪૮૬૯ આવે છે પછી એમાં ૧૦ ને ભાગ કરવાથી ૯૪૮૬ જન આવે છે. હવે સર્વબાહોનું પ્રમાણ સૂત્રકાર પ્રકટ કરે छ. ते मा ४ छ-'नीसेणं सव्यबाहिरिया चाहा ते तापत्र सस्थितिनी स मा । ma 'लवणसमुदंतेणे चणवई जोयण सहरलाई अट्टसटे जोयणसए पत्तारि दुखभार जोयणस्य
SR No.009347
Book TitleJambudwip Pragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1978
Total Pages569
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy