SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ - जम्बूद्वीपप्रशक्षित, स्त्येन पूर्वदिग्भागे हैमवतवर्षस्य बहुमध्यदेशभागः अस्ति 'एत्थ णं' अत्र अस्मिन बहुमध्यदेशभागे 'सहावई णाम' शब्दापाती नाम 'वट्टवेयद्धपचए पण्णत्ते' वृत्त चैताढयपर्वतः प्रशसः, अस्य वृत्तत्व विशेषणेन भरतादिक्षेत्रवति वैताढयपर्वतवत्पूर्वापरायतत्वं व्यावत्यते अन्यथा तद्वत्पूर्वपश्चिमायतत्वमस्यापि प्रतीयेतेति वृत्तवैताढ्य इत्युपादीयते वृत्तः चर्तुलाकारः सचासौं वैतादयपर्वत इत्यर्थः, अत एवैतत्कृतः क्षेत्रविभागः पूर्वतः पश्चिमतश्च सम्भवति, यथा पूर्व हैमवतमपग्हैमवतं चेतिः ननु पञ्चकलाधिकैकविंशतिशतयोजनप्रमाणविस्तारवतो हैमवतस्य मध्यवर्ती योजनसहस्रपान एप पर्वतः कथं क्षेत्रस्य द्विधा विभाजको भवति ? अत्रोच्यतेप्रस्तुतक्षेत्र विस्तारो हि पूर्वपश्चिमपाश्चयोः रोहितारोहितांशाभ्यां महानदीभ्यां रुद्धो मध्यतस्त्वनेनेति नदीरुद्रक्षेत्र विहायातिरिक्तक्षेत्रगसौ द्विधा करोतीत्यन्वर्थाऽत्र वैताढय शब्दप्रकृ. त्तिरिति, एवं शेषेष्वपि वृत्तवैत्ताढयेषु स्वस्वक्षेत्र नदीनामभिलापेन भाव्यम् , अथास्य माना. थाह-'एग जोयणसहस्सं' मित्यादि सुगमम् नवरम् सर्वत्र अधोमध्योर्ध्वदेशेषु समासहस्रसहस विस्तारकत्वात्समानः, अत एव पल्या संस्थानसंस्थितः पल्यङ्कः लाटदेशप्रसिद्धो वंशदलेन विरचितो धान्याधारकोष्ठकः तस्य यत संस्थानम् अवयव संनिवेशस्तेन संस्थितः, तथा-पल्यङ्काकारसंस्थित इत्यर्थः, द्वाषष्ठ द्वाषष्टयधिक योजनशतं किश्चिद्विशेषाधिकं किञ्चिद्विशेषेण गणनाकरणवशादागतेन सूत्रानुक्तेन राशिना अधिकम् अतिरिक्त परिक्षेपेण परिधिना प्रज्ञप्तम् , सर्वरत्नमया-सर्वात्मना रत्नमयः, अच्छा, उपलक्षणतया श्लक्ष्ण इत्यादीनां सङ्ग्रहो वोध्या, वटवेयद्धपधए पण्णत्ते) हे गौतम ! रोहिता महानदी की पश्चिमदिशा में और रोहितांशा महानदी की पूर्व दिशा में यह शब्दापाती नामका वृत वैताढयपर्वत कहा गया है और यह हैमवत क्षेत्र के ठीक मध्यभाग में है (एगं जोयणसहस्सं उद्धं उच्चत्तण अद्धाइज्जाइं जोयणसयाई उव्वेहेणं सव्वत्थ समे, पल्लंगसंसंठाणसंठिए एगं जोयणसहस्सं आयामविक्खंभेणं, तिणि जोयणसहस्साई एगच बावटुं जोयणलयं किंचिविसेसाहियं परिक्खेवेणं पण्णते) इसकी ऊंचाई एक हजार योजन की है अढाई सौ योजन का इसका-उद्वेध है यह सर्वत्र समान है पलंग का जैसा आयत चतुरस्र आकार होता है वैसा ही इसका आकार है इसका आयाम और विष्कम्भ १ हजार योजन का है तथा इसका परिक्षेप कुछ अधिक ३१५२ योजन का है (सव्वरयणामए अच्छे) यह सवात्मना શબ્દાપાતી' નામક વૃત્ત વૈતાઢય પર્વત આવેલ છે, એ પર્વત હૈમવત ક્ષેત્રના ઠીક મધ્ય भागमा छे. 'एग जोयणसहस्सं उद्धं उच्चत्तेणं अद्धाइज्जाई जोयणसयाइं उव्वेहेणं सव्वत्थ समे, पलंगसंठाणसंठिए एग जोयण सहस्स किंचि विसेसाहियं परिक्खेवेणं पण्णत्ते' એની ઊંચાઈ એક હજાર એજન જેટલી છે. ૨૫૦ એજન જેટલે આને ઉદ્દેધ છે. એ સવત્ર સમાન છે. પલંગને જેમ આયત ચતરસ આકાર હોય છે, તે જ આકાર આ પર્વતને પણ છે. અને આયામ અને વિભ ૧ હજાર યોજન જેટલું છે. તેમજ माना परिक्षे५ ४08 धारे ३१.५२ यापन २ छ. 'सव्वरयणामए अच्छे' न्य सवा
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy