SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० ९ क्षेत्रविभाजकपर्वतस्वरूपनिरूपणम् सः शब्दापाती वृत्तवैताढयपर्वतः खलु एकया पद्मवरवेदिकया एकेन च वनपण्डेन सर्वदिक्षु. समन्तात् सर्वविदिक्षु संपरिक्षिप्तः परिवेष्टितः, अत्र वेदिकावनपण्डवर्णकः पद्मवरवेदिका वनषण्डयोर्वर्ण का वर्णनपरः, पदसमूहः भणितव्यः वक्तच्या, स च चतुर्थ पञ्चमसूत्रतो बोध्यः। - 'शब्दापातिनः खलु' इत्यादि-मुगमम् , अथास्य अन्वर्थनामार्थ निरूपयन्नाह-'अथ केनार्थेन भदन्त' इत्यादि-पूर्वोक्त ऋपभकूटप्रकरणवद् व्याख्येयम्, केवलमृषभकूटेति नामकृतोऽत्रभेदोऽवसेयः यतस्तत्र ऋपभकूटप्रमैरित्यादि शब्दैः कथितः, अत्र तु शब्दापाति रत्नमय है और आकाश तथा स्फटिक मणिके जैसा निर्मल है । (से णं एगाए पउमवरवेइयाए एगेण य वणसंडेणं सवओ समंता संपरिचिखत्ते) यह एक पद्मवरवेदिका और एक वनषण्ड से चारों ओर से घिरा हुआ है (वेश्या वणसंडवण्णओ भाणियब्वो) यहां पर वेदिका एवं बनषण्ड का वर्णन करलेना चाहिये। (सद्दावइस्ल णं बट्टवेयद्धपचयस्स उवरिं बहुलमरमणिज्जे भूमिभागेपण्णत्ते) शब्दापाती वृतवैताढयपर्वत के ऊपर का भूमिभाग बहुलमरमणीय कहा गया हैं (तस्सणं बहुसभरमणिजस्ल भूमिभागस्ल बहुमज्झदेसमाए एत्थणं महं एगे पासायवडेंलए एण्णत्ते) उस बहुसमरमणीय भूमिभाग में ठीक बीच में एक विशाल प्रासादावतंसक है। (बावहिं जोयणाई अद्धजोयणं च उद्धं उच्चत्तेणं इक्कतीसं जोषणाई कोसं च आयामविक्खंभेणं जाव सीहासणं सपरिवारं) यह ६२॥ योजनका ऊंचा है तथा ३१ योजनका इसका आयाम और विष्कम्भ है यावत् इसमें सपरिवार सिंहासन है (से केणटेणं अंते ! एवं बुच्चइ सद्दावई वटवेयद्धपव्वए) हे भदन्त ! आपने 'शब्दापाती वृतवैताढय पर्वत' इसे ऐसे मना २त्नमय छे. मन माश-तमन २५४ भक्ति निर्भ छ. 'से णं एगाए पउमवरवेइयाए एगेण य वणस डेणं सचओ समंता संपरिक्खित्ते' २मे४ पइभवaleel मन वनमा यामे२ मावृत्त छे. 'वेइया वणसंडवण्णओ भाणियव्वो' मी all અને વનખંડનું વર્ણન સમજી લેવું જોઈએ. 'सदावइस्स णं वट्टवेयद्धपव्वयस्स उवरि बहुसमरमणिज्जे भूमिभागे पण्णत्ते' शहापाती वृतवैताय पतन ५२नो भूमिमा महुसभरभराय ४डेवामां मावा छे. 'तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगे पासायवडेंसए पण्णत्ते' તે બસમરમણીય ભૂમિભાગના ઠીક મધ્યભાગમાં એક વિશાળ પ્રાસાદાવતંસક છે. 'बावटि जोयणाई अद्धजोयण च उद्धं उच्चत्तेणं इक्कतीसं जोयणाई कोसं च आयामविक्खंभेणं जाव सीहासणं सपरिवारं' को १२॥ योरन रेटटी या छ. ३१॥ જન જેટલે આને આયામ અને વિષ્ઠભ છે. યાત્ એમાં સપરિવાર સિંહાસન છે. 'से केणठेणं भंते । एवं वुच्चइ सदावई वट्टवेयद्धपव्यए' 3 महन्त' मा५श्री 'शहायाती વૃત્તવૈતાઢય પર્વત એવું નામ શા કારણુથી કહ્યું છે? એના જવાબમાં પ્રભુ કહે છે. मा १६
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy