SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्र भदन्त ! क्षुद्रहिमवगिरिकुमारस्य देवस्य क्षुद्रहिमवता नाम राजधानी प्रज्ञप्ता ?' भगवानस्योत्तरमाह-गोयमा !' इत्यादि, हे गौतम ! 'चुल्लहिमवंतकूडस्स दक्खिणेणं तिरियमसंखेज्जे दीवसमुद्दे वीईवइत्ता अण्णं जंबुद्दीवं दीवं दक्खिणेणं वारस जोयणसहस्साई ओगाहित्ता एत्थ णं चुल्लहिमवंतस्स गिरिकुमारस्त देवस्स चुल्ल हिमवंता णाम रायहाणी पण्णत्ता' क्षुद्रहिमवत्कूटस्य दक्षिणेन दक्षिणस्यां दिशि तिर्यगसंख्येयान् तिर्यक्प्रदेशे असंख्यातान् द्वीपसमुद्रान व्यतिव्रज्य-व्यतिक्रम्य उल्लङ्घय अन्य जम्बूद्वीपं द्वीपं दक्षिणेन दक्षिणस्यां दिशि द्वादश योजनसहस्राणि अवगाह्य प्रविश्य अत्र अत्रान्तरे खलु क्षुद्रहिमवतः एतनामकस्य गिरिकुमारस्य पर्वतपुत्रस्य देवस्य क्षुद्रहिमवती नाम राजधानी प्रज्ञप्ता, 'वारसजोयण सहस्साई, आयामविक्खंभेणं' सा च द्वादश योजन सहस्राणि आयामविष्कम्भेण दैयविस्ताराम्याम् प्रज्ञप्तेति पूर्वेण सम्बन्धः, 'एवं विजयरायहाणी सरिसा भाणियबा' एवम् अनेन प्रकारेण इयं राजधानी वर्णनं चाष्टमसूत्राद्वोध्यम् । ‘एवं अवसेसाण विकूडाणं वत्तव्बया णेयव्या' एवं रायहाणी प.) हे भदन्त ! क्षुद्रहिमवन्तगिरिकुमार देव की क्षुद्रहिमवती नामकी राजधानी कहां पर है ? इसके उत्तर में प्रभु कहते हैं-(गोयमा ! चुल्लहिमवंत कूडस्स दहिणेणं तिरियमसंखेज्जे दीवसमुद्दे वीइवहत्ता अण्णंजबूद्दीवंदीवं दक्खिणेणं बारस जोयणसहस्साई ओगाहित्ता एस्थणं चुल्लहिमवंतस्स गिरिकुमारस्स देवस्स चुल्लहिमवंता णामं रायहाणी प.) हे गौतम ! क्षुद्रहिमवन्तकूट की दक्षिण दिशा में तिर्यगलोक संबंधी असंख्यात द्वीप समुद्रों को पार कर अन्य जंबूद्वीप नामके द्वीप में दक्षिण दिशा की ओर १२ हजार योजन आगे जाकर के आगत इसी स्थान में चुल्ल हिमवंत गिरिकुमारदेवकी क्षुद्रहिमवतीनामकी राजधानी है । (बारस जोयणसहस्साई आयामविक्खंभणं, एवं विजय रायहाणी सरिसा भाणियव्वा) यह आयाम और विष्कम्भ की अपेक्षा १२ हजार योजन की है। बाकी का और सब कथन इसके सम्बन्ध मे अष्टमसूत्र में वर्णित विजयराज ભદૂત! ક્ષુદ્રહિમવન્ત ગિરિકુમાર દેવની હિંમવતી નામક રાજધાની કયા સ્થળે આવેલી છે? सेना नाममा प्रभु ४ छ-'गोयमा ! चुल्लहिमवंतकूडस्स दविखणेणं तिरियमसंखेज्जे दीवसमुद्दे वीइवइत्ता अण्णं जंणूदीवं दीवं दक्खिणेणं बारस जोयणसहस्साई ओगाहित्ता एत्थणं' चुल्लहिमवंतस्स गिरिकुमारस्स देवस्स चुल्लहिमवंता णामं रायहाणी पण्णत्ता' 3 गौतम ! શુદ્રહિમવન્ત ફૂટની દક્ષિણ દિશામાં તિય લેક સંબંધી અસંખ્યાત દ્વીપ સમુદ્રોને પાર કરીને અન્ય જંબુદ્વીપ નામક દ્વીપમાં દક્ષિણ દિશા તરફ ૧૨ જન આગળ જઈને જે સ્થાન આવે તે જ સ્થાનમાં ક્ષુલ્લકહિમવંત ગિરિકુમાર દેવની મુદ્ર હિમવતી નામક शानी छ. 'वारस जोयणसहस्साइं आयामविक्खंभेणं एवं विजय रायहाणी सरिसा भाणियव्वा' से मायाम मने वि०मनी अपेक्षा १२ १२ यरत रही छे. शेष सब ज्यान माना समयमा माटम सूत्रमा पति विय यानी ॥ छ., 'एवं अव
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy