SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका- चतुर्थवक्षस्कारः सू० ७ क्षुद्र हिमवत्पर्वतपरितनकूटस्वरूपम् ভ७ सून वर्णेनं बोध्यम्, तच्च राजप्रश्नीय सूत्रस्यैकविंशतितम द्वाविंशतितमसूत्रतः संग्राह्यम्, तदव तत एव बोध्यः । अथास्यान्वर्थे नाम व्याख्यातुमिच्छुराह - ' से केणद्वेणं मंते ! एवं बुच्चइ चुल्ल हिमवंत - कूडे२' अथ केनार्थेन भदन्त ! एवमुच्यते क्षुद्रहिमवत्कुटम् २ १ अस्योत्तरमाह - 'गोयमा !' हे गौतम | 'चुल्लहिमवते - णामं देवे महिद्धीए जाव परिवस' क्षुद्र हिमवान् नामेत्यादि - हे गौतम ! अस्मिन् क्षुद्रहिमवत्कूटे क्षुद्रहिमवान् नाम देवः परिवसतीत्युत्तरेण सम्बन्धः स कीशः इत्याह-महर्द्धिकः यावत् - यावत्पदेन - 'महाद्युतिकः महाबलः महायशः महासौख्यः महानुभावः पल्योपमस्थितिकः' इत्येषां सङ्ग्रहो बोध्यः, एषां व्याख्याऽष्टमसूत्रस्थ विजयदेवाधिकाराद् बोध्या, परिवसति निवसति । तेन हेतुना एवमुच्यते क्षुद्र हिमवत्कूटं कूटम् इति । अथास्य राजधानी वक्तव्यतामाह - गौतमः पृच्छति 'कहि णं भंते !' इत्यादि, 'कहि णं भंते ! चुल्ल हिमवंत गिरिकुमारस्स देवस्स चुल्लहिमवंता णामं रायहाणी पण्णत्ता ? कुत्र खल करलेना चाहिये यह वर्णन राज प्रश्नीय सूत्रके २१ वें और २२ वे सूत्र से जानलेना चाहिये तथा वहीं से उन सूत्रों के पदों की व्याख्या भी समझ लेनी चाहिये (से केrट्ठे णं भंते ! एवं वुच्चइ चुल्लहिमवंत कूडे २) हे भदन्त ! आपने ऐसा 'चुल्लहिमवन्त' 'चुल्लहिमवंनकूड नाम किस कारण से कहा है ९ (गोमा ! क्षुल्लहिमवंते णामं देवे महिद्धिए जाव परिवसइ) हे गौतम ! इस कूट पर क्षुद्र हिमवन्त नामका देवकुमार रहता है यह महर्द्धिक आदि विशेषणों वाला है । यहां यावत्पद से 'महाधुतिकः, महाबलः महायशाः महासौख्यः, महानुभावः, पल्घोषमस्थितिक:' इन पदों का संग्रह हुआ है इन पदों की व्या ख्या अष्टम सूत्रस्थ विजयदेवाधिकार से ज्ञात कर लेनी चाहिये इस कारण उसे मैने क्षुल्लहिमवन्त कूट इन नाम से कहा है । ( कहिणं भंते! पंच चुल्लहिमवंतगिरिकुमारस्स देवस्स चुल्लहिमवंता णामं સિંહાસનનુ' વર્ણન કરી લેવુ જોઇએ. એ વર્ણન ‘રાજપ્રશ્નીય સૂત્ર'ના ૨૧માં અને ૨૨ માં સૂત્રમાંથી જાણી લેવું જોઈએ. તેમજ ત્યાંથી જ એ સૂત્રના પદેની વ્યાખ્યા પણ सभल सेवी लेखे, 'से केणट्ठेणं भंते! एवं वुच्चइ क्षुल्लहिमवन्त कूडे २' हे लढत ! व्यापश्रीो ‘चुल्लहिमवन्त' क्षुङसहिभवत डूड नाम था अरथी महेतु छे ? ' गोयमा ! क्षुल्लहिमवंते णामं देवे महिइढीए जाव परिवसई' हे गौतम! से छूट उपर क्षुद्र हिभન્વત નામક દેવકુમાર રહે છે. એ મહદ્ધિક વગેરે વિશેષણેા વાળા છે. અહીં યાવત્ पथी 'महाद्युतिक, महाबलः, महायशा', महासौख्यः, महानुभावः, पल्योपमस्थितिकः' પટ્ટો ગ્રહણ થયા છે, એ પદ્મની વ્યાખ્યા અષ્ટમ સૂત્રસ્થ વિજયદેવાધિકારમાંથી જાણી લેવી જોઈએ આ કારણથી મે ક્ષુલ્લહિમવન્ત પથી સખેાધિત કરેલ છે. 'मवंता णामं रायहाणी पण्णत्ते' 2 'कहि णं भंते ! चुल्लहिमवंत कु ~ } }
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy