SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्तिसूत्र विकसितानि-फुल्लानि यानि शतपत्राणि शतपत्रविशिष्टानि कमलानि पुण्डरीकाणि श्वेतकमलानि च तथा तिलकरत्नानि भित्त्यादिपु रत्नमयतिलकानि अर्धचन्द्राः-अर्धचन्द्राकृतयश्च द्वारादौ लिखिता तैश्चित्र:- अद्भुतः नानावणों वा, तथा 'णाणामणिमयदामालंकिय अंतो वहिं च' नानामणिमयदामालङ्कृतः-अनेक प्रकार क मणिमय मालाशोभितः, अन्तः-अभ्यन्तरे बहिः प्रासादावहिर्मागे च 'सण्हाइरतवणिज्जरुइलबालुगा पत्थडे' श्लक्ष्ण-बज्रतपनीय रुचिर वालुका प्रस्तुतः-लक्ष्णा:-चिकणाः वज्रतपनीयानां वज्ररत्न स्वर्णमय्यः अत एव रुचिराः शोभनाश्च याः वालुकाः सिकताः तामिः प्रस्तृतः आच्छादितः, यद्वा श्लक्ष्ण इति पृथक् लुप्तविभक्तिकं पदं श्लक्ष्णः चिक्कणः प्रासादावतंसकः तथा वज्रतपनीयानां या रुचिरा वालुकाः कणिकास्तासां प्रस्तट:-प्रतरो यस्य (प्राङ्गणेपु) स तथा 'सुहफासे' सुखस्पर्श मुखजनक स्पर्शयुक्तः 'सस्सिरीयरूवे' सश्रीकरूप:-शोभासम्पन्नाकारः, 'पासाईए' प्रासादीयः, 'जाव पडिरूवे' यावत्-यावत्पदेन दर्शनीयः अभिरूपः तथा प्रतिरूपः' एपां व्याख्या प्राग्वत् । · 'तस्स णं पासायवडेंसगस्स अंतो वहुसमरमणिज्जे भूमिभागे पण्णत्ते, जाव सीहासणं सपरिवारं' तस्य खल्ल प्रासादावतंसकस्य अन्तः मध्ये बहुसमरमणीयः अत्यन्तसमतलः अत एव रमणीयः सुन्दरः भूमिभागः प्रज्ञप्तः, यावत् सिंहासनं सपरिवारम्-अत्र सपरिवार सिंहाउत्कीर्ण हुए अर्द्ध चन्द्राकार के जैसे चित्रों से यह वडा ही अनोखा दिखाई देता है इस पर अनेक मणियों से बनी हुई मालाएं पड़ी हुई है उनसे यह बहुत ही सुहावना प्रतीत होता है चिकनी वज्र एवं तपनीय सुवर्ण की रुचिर वालुकाओं से यह भीतर में और बाहर में आच्छादित है (सुहाफासे, सस्सिरीअरुवे, पासा. ईए, जाव पडिस्वे) यह सुखकारी स्पर्शवाला है शोभा संपन्न आकार वाला है और प्रासादीय है यावत् प्रतिरूपक है यहां यावत्पद से 'दर्शनीयः अभि. रूपः' इन पदों का ग्रहण हुआ है (लस्लणं पालायवडे सगस्स अंतो बहुसमरमणिज्जे भूमिभागेप.) उस प्रासादावतंसकका भीतरी भाग वहसमरमणीय कहा गया है (जाव सीहासणं सपरिवार) वहां पर सपरिवार सिंहासन का वर्णन શતપત્રમા–પુંડરીકેના તથા ભિત્યાદિમાં લિખિત રત્નમય તિલકોના અને કાર વગેરેમાં ઉત્કીર્ણ થયેલા અર્ધ ચંદ્રાકાર જેવા ચિત્રથી એ ખૂબજ અદ્ભુત લાગે છે. એની ઉપર અનેક મણિઓથી નિર્મિત માળાઓ લટકી રહી છે. તેમનાથી એ અતી સુંદર પ્રતીત થાય છે. વાની સુચિકણ વાલુકાઓથી અને તપનીય સુવર્ણની રુચિર વાલુકાઓથી એ मह२ मने महा२ माहित छ. 'सुहफासे, सरिस्सरीअरूवे, पासाईए, जाव पडिरूवे' એ સુખ કારી સ્પર્શવાળે છે. શોભા સમ્પન્ન આકારવાળે છે અને પ્રાસાદીય છે. યાવત प्रति ३५४ छ. मही यावत् पहथी 'दर्शनीय अभिरूप' से पहोर्नु प्रहय छ. 'तस्स णं पासायचंडसगस्स अंतो बहुसमरमणिज्जे भूमिभागे पण्णत्वे' में प्रासासिने नीती भाग मसभरमाय ४पामा माद छ, 'जाव सिहासणं सपरिवार' त्या सपरिवार
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy