SearchBrowseAboutContactDonate
Page Preview
Page 779
Loading...
Download File
Download File
Page Text
________________ G जम्दारीप्रतिस्त्र अयमर्थः-एकं गव्यूतं पञ्चदशधनुः शतानि तदुपरि पञ्चदश धनुपि पष्टिसंख्यकानि अगुलानि, सप्तकोटि शतादिकानितु पूर्वव देव, एतावन्प्रमाणकं जम्बूद्वीपस्य गणितपदं. क्षेत्रफलमिति । एतावता उपर्युक्तं जम्बूद्वीपस्य प्रमाणं तहि धनुः शताहीना मत्रा कथनं योजन द्वारत्वाद् योजनावधिरेव संख्या प्रदर्शिनेति । एतावतामाणस्य करणं चात्र 'विखंभपायगुणियोय परिरयो नरसगणियपयं' विष्कम्भपादगुणितश्च परिस्यस्तस्य गणितपदमिति वचनात् जम्बूद्वीपस्य परिधिः त्रिलक्ष पोडशसहस्र द्विशलसप्तविंशति योजनादिको जम्बूद्वीप विष्कम्भस्य लक्षरूपस्य पादेन-चतुर्था शेन पञ्चविशति सःस्ररूपेण गुणिको जम्बूद्वीपस्य गणितपदमिति, तथाहि-जम्बूद्वीप परिधिनीणि लक्षाणि पोडश सहस्राणि द्वेशते सप्तर्विशत्यधिक योजनानाम्, तथा गव्युतत्रयम् अष्टाविंशत्यधिकं शतं धनुयां त्रयोदशाङ्गुलानि एक चा डमिति, तत्र योजनराशौ पंचविंशतिसहस्त्रै गुणने कृते सति सप्तकोटिशतानि नवतिकोटयः पट्पञ्चाशल्लक्षाणि पञ्चसप्ततिः सहस्राणि भान्ति, तथा क्रोशत्रयस्य पञ्चविंशतिपूर्ववत् ही लिया है अर्थात् जम्बूद्वीप का जो क्षेत्र फल ऊपर में प्रट किया गया है वह तो है ही परन्तु उस से अतिरिक्त इतना और अधिक उसका क्षेत्र फल है इस प्रमाण को लाने के लिये यह करण सूत्र है-'विश्वम्भपायशुणियो य परिरयो तस्स गणिय पयं' इसका भाव ऐला है-जम्बूढीप की परिधि का प्रमाण ३ लाख सोलह हजार २ दो सौ २७ योजन का है तथा जम्बूद्वीप का विस्तार एक लाख का है इसका पाद-एक लाख योजन का चतुर्थी श २५ हजार योजन होता है २५ हजार योजन का गुणा परिधि के प्रमाण के साथ करने पर क्षेत्र फल का प्रमाण आजाता है जम्बूद्वीप की परिधि तीन लाख सोलह हजार दो सौ २७ योजन ३ गव्यूत १२८ धनुष १३ । अंगुल है योजन राशि में २५ हजार के गुणा करने पर (३१६२२७४२५००० करने पर) ७९०५५००० इतनी योजन જંબૂદ્વીપનું ક્ષેત્રફળ ૧ ગભૂત ૧૫૧૫ ઇનુષ ૬૦ અમુલ જેટલું છે. અહીં સપ્તકેટિ શતાદિ રૂપ પ્રમાણ પૂર્વવત જે ગ્રહણ કરવામાં આવેલું છે. એટલે કે જંબૂદીપનું જે ક્ષેત્રફળ ઉપર સ્પષ્ટ કરવામાં આવ્યું છે, તે તે છે જ પરંતુ તેના સિવાય આટલું पधारा तेनु क्षेत्र छ. म प्रभागने वा माटे मा ४२५५ सूत्र छे. 'विक्खम्भपायगुणियो य परिरयो तस्स गणियपयं स मा मा प्रमाणे छ । दीपनी परिधिनु પ્રમાણ ૩ લાખ ૧૬ હજાર ૨ સૌ ૨૭ (૩૧૬રર૭) જન જેટલું છે. તેમજ જંબુદ્વીપને વિસ્તાર એક લાખ જન જેટલું છે. આને પાદ એક લાખ એજનને ચતુર્થાશ ૨૫ હજાર જન થાય છે. ૨૫ હજાર એજનને ગુણાકાર પરિધિના પ્રમાણની સાથે કરવ.થી ક્ષેત્રફળનું પ્રમાણ આવી જાય છે. જંબદ્વીપની પરિધિ ત્રણ લાખ સેળ હજાર બસ સત્યાવીસ વૈજન ૩ ગચૂત ૧૨૮ ધનુષ અને ૧૩ અંગુલ છે. ચેાજન રાશિમાં ૨૫ હજાર ગુણાકાર કરવાથી (૩૧૬૨૨૭૪૨૫૦૦૦ કરવાથી) ૭૯૦૫૫૦૦૦ આટલી ચાને
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy