SearchBrowseAboutContactDonate
Page Preview
Page 780
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-षष्ठोवक्षस्कारः सू, २ द्वारदशकेन प्रतिपाद्यविषयनिरूपणम् ७६९' पर्वत सद्भावात् 'वीसं वक्खारपव्वया पन्नता' विंशति विशतिसंख्यका वक्षस्कारपर्वताः प्रज्ञप्ता, अस्मिन् जम्बूद्वीपे कथिताः तत्र गजदन्त सदृशा गन्धमादनादयश्चत्वारः पर्वताः, तथा चतुः प्रकारमहाविदेहे प्रत्येकं चतुष्क चतुष्क सद्भावात् षोडश चित्रकूटादयः सरलाः द्वयेऽपि मिलिता विंशति संख्यका भवन्ति तथा-'चोत्तीसं दीहवेयद्धा' चतुर्विंशद्दीर्घवैताढय पर्वताः प्रज्ञप्ताः तत्र द्वात्रिंशद्विजयेषु भरतैरवनयोश्च प्रत्येकमेकैक सद्भावादिति । तथा-'चत्तारि वट्टवेयद्धा' चत्वारो वृत्तवैताढया गोलाकाराः पर्वताः प्रज्ञप्ताः हैमवतादिषु चतुर्पु वर्षक्षेत्रेषु एकैकभावादिति । 'एवामेव सपुव्यावरेण जंबुद्दीवे दीवे दुणि अउणुत्तरा पन्धयसया भवंतीति मक्खायंति' एवमेव सपुर्वापरेण पूर्वापरसंकलनेन जम्बूद्वीपे द्वीपे सर्वद्वीपमध्यजम्बूद्वीपे द्वे एकोनसप्तत्यधिक पर्वतशते भवत इत्याख्यायन्ते अहं महावीरस्वामी अन्ये च तीर्थकरा: प्रतिपादयन्तीति । तत्र-पड्यर्पधरपर्वताः, एको मन्दरः, एकश्चित्रकूटा, एको विचित्रकूटः द्वौ यमकपर्वतो, द्वेशो काञ्चनपर्वताः विंशति वक्षस्कारपर्वताः, चतुस्त्रिंशद् दीर्घवैतादया:, चबारोवृत्तवैताढयाः, सर्व संकलनया उक्तसंख्यकाः पर्वता भवन्तीति । प्रत्येक तट पर १०-१० काश्चन पर्वत हैं। 'चीसं वक्खारपव्वया पन्नत्ता' २० वक्षस्कारपर्वत हैं इनमें गजदन्त के आकारवाले गन्धमादन आदि चार तथा चार प्रकारक महाविदेह में प्रत्येक में चार के सद्भाव से १६ चित्रकूटादिक ये कुल मिलकर २० वक्षस्कार पर्वत है। 'चोत्तीसं दीहवेयडा' ३४ दीर्घ वैताढयपर्वत हैं इन ३२ विजयों में और भरत ऐरक्त इन दो क्षेत्रों में प्रत्येक में एक २ दीर्घ वैताढय है इस प्रकार से ये ३४ है 'चत्तारि वट वेयडा' चार गोल आकारवाले वृत्तवैताढय पर्वत है। हैमवत् आदि क्षेत्रों में एक २ वृत्तवैताढय पर्वत है इसलिये ये चार हैं । 'एवामेव स पुवावारेण जंबुद्दीवे दीवे दुषिणअउणुत्तरा पत्र य सया भवतीति मक्खायंति' इस तरह इन सब पर्वतों की जम्बूद्वीप में कुल मिलाकर संख्या २६९ होती है ऐसा मुझे महावीर ने और अन्य तीर्थकरों ने कहा है इन में ६ वर्षधर पर्वत, एक मन्दर, एक चित्रकूट, एक विचित्रकूट, दो नमे ५२ १२ त ५२ १०-१० यन छ. 'वीसं वक्खारपव्वया पन्नत्ता' २० વક્ષસ્કાર પર્વત છે. એમાં ગજદન્તના આકારવાળા ગન્ધમાદન વગેરે ચાર તથા ચાર પ્રકારના મહાવિદેહમાં દરેકમાં ચારના સદુભાવથી ૧૬ ચિત્રકૂટાદિક એ બધા મળીને ૨૦ વક્ષસ્કાર पवतो छ. 'चोत्तीसं दीहवेयड्ढा' ३४ ही वैतादयता छ. सविन्यामां मन सरत અરવત એ બે ક્ષેત્રમાં દરેકમાં એક-એક દીર્ઘ વતાય છે. આ પ્રમાણે એ બધા ૩૪ पता छ. 'चत्तारि वट्टवेयडढा' या गाण माRA वृत्तवैतदय पता छे. भवत् वगैरे क्षेत्रमा ४-४ वृत्तवैतादय त छ. मेथी मे गया यार या छे. 'एवामेव सपुवावरेण जंबुद्दीवे दीवे दुण्णि अउणुत्तरा पव्वयसया भवतीति मक्खायति' प्रम द्वीपभां એ બધા પર્વતની કુલ સંખ્યા ૨૬૯ થાય છે એવું મેં મહાવીરે તેમજ બીજા તીર્થકરેએ ज० ९७
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy