SearchBrowseAboutContactDonate
Page Preview
Page 756
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. १२ शमस्य भगवतो जन्मपुरप्रयाणम् ७४५ वेसमणे देवे जेणेव सक्के देविंदे देवराया जाव पच्चप्पिणइ' ततः खलु तदनन्तरं किल स वैश्रमणो देवो यत्रैव शक्रो देवेन्द्रो देवराजो यावत्प्रत्यर्पयति समर्पयति, अत्रापि यावत्पदात् तत्रैवोपागच्छति, उपागत्य शक्राय उक्तकारिकामाज्ञप्तिकामिति ग्राह्यम् । अथ अस्मासु स्वस्थान प्राप्तेषु निःसौन्दा सौन्दर्य्याधिके भगवति तीर्थङ्करे मा दुष्टा दुष्टदृष्टिं निःक्षिपन्तु, इति, तदुपायार्थ माह 'तएण' इत्यादि 'तएणं से सके देविंदे देवराया अभियोगे देवे सदावेइ' ततः वैश्रमणेनाज्ञा प्रत्यर्पणानन्तरं खल स शक्रो देवेन्द्रो देवराजः, आभियोगिकान् आज्ञाकारिणो देवान् शब्दयति, भावयति 'सहावित्ता' शब्दयित्वा; आहूय, 'एवं वयासी' एवम् वक्ष्यमाणप्रकारेण, अवादीत् उक्तवान् किमुक्तवान तबाह 'खिप्पामव' इत्यादि 'खिप्पामेव भो देवानुप्पिया!' क्षिप्रमेव शीघ्रातिशीघ्रमेव भो देवानुप्रियाः भगवओ तित्ययरस्स जम्मण जयरंसि सिंघाडग जाव महापहपहेसु मध्या-महया सद्देणं उग्घोसेमाणा उग्घोसेमाणा एवं वदह' भगवतस्तीर्थङ्करस्य जन्मनगरे शृङ्गाटकयावन्महापथपथेषु महता महता, विपुलेन विपुलेन शब्देन, उद्बोफ्यन्तः उद्घोपयन्तः, एवं वक्ष्यमाणप्रकारेण-ब्रूत अत्र यावत्पदात् त्रिक चतुष्कचत्वरेति ग्राह्यम् । किं ब्रूत तत्राह-'हंदि सुगंतु भवंतो बहवे भवणवइवाणमंतर जोइस वेमाणिया देवा य देवीभोअ जेणं देवाणुप्पिया! तित्थयरस्स तित्थयरमाऊएवा असुमं मणं पधारेइ' हन्त ! श्रृण्वन्तु भवन्तो वदवो बानव्यन्तरज्योतिष्कवैमानिकादेवाश्च देव्यश्च देव जहां पर देवेन्द्र देवराज शक्र बिराजमान था वहां पर जाकर उसे खबर करदी 'तएणं से देविंदे देवराया सक्के आभिओगे देवे सदावेइ' इसके अनन्तर उस देवेन्द्र देवराज शक ने आभियोगिक देवों को बुलाया-सहावित्ता एवं वयासी' और बुलाकर उनसे ऐसा कहा-खिप्पामेवभो देवाणुप्पिया ! भगवओ तित्थयरस्स जम्मणणयरंसि सिंघाडग जाव महापहपहेसु महया २ सद्देणं उग्घो। सेमाणा २ एवं वदह हे देवानुप्रियो ! तुम शीघ्र ही भगवान् तीर्थंकर के जन्मनगर में जो शृङ्गारक आदि महापथ पथ हैं उनमें जाकर जोर २ से घोषणा करते करते ऐसा कहो-यहां यावत्पद से 'त्रिक, चतुष्क और चत्वर' इन मागाँका ग्रहण हुआ है 'हंदि सुगंतु भवतो वहवे भवगवइयाणमंतरजोइसवेमाणिया देवा य देवीओ દેવ જ્યાં દેવેન્દ્ર દેવરાજ બિરાજમાન હતું ત્યાં આવીને તેમને કાર્ય પૂર્ણ કર્યાની ખબર આપી. 'त एणं से देवि दे देवराया सरके अभिओगे देवे सहावेइ' त्या मारत हेवेन्द्र १२.०१ श मालियो हेवाने मासाव्या. 'सद्दावित्ता एवं वयासी' मन मावीन तेमन याप्रमाणे ४ह्यु 'खिप्पामेव भो देवाणुप्पिया ! भगवओ तित्थयरस्स जम्मणणयरंसि सिंघाडग जाव महापहपहेसु महया २ सणं उग्रोसेमाणा २ एवं वदह' है कानुप्रिया! तम शा ભગવાન તીર્થકરના જન્મનગરમાં જે શૃંગાટક વગેરે મહાપ છે ત્યાં જઈને જોર-શોરથી घोषणा ४रीले मा प्रभारी ४ा-मही यावत पहथी 'त्रिक, चतुष्क भने चत्वर' 2 भागों गृहीत या छे 'हंदि सुणतु भवंतो बहवे भवणवद् वाणमंतरजोइसवेमाणिय देवाय देवीओ ज०१४
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy