SearchBrowseAboutContactDonate
Page Preview
Page 757
Loading...
Download File
Download File
Page Text
________________ ७४६ हाम्शीपणशप्तिसूते देवानुप्रियाः । इति सम्बोधनम् तथा च हे देवानुप्रियाः ! अवतां मध्ये यः खन्ट अनिर्दिष्ट नामा तीर्थङ्करस्य तीर्थङ्कामातु वोपरि अशुशं मन', प्रधारयति दुष्टं संकल्पयति 'तस्सणं अजगमंजरिआ इव सयधा सुद्धाणं फुटउत्तिष्टु घोराणं घोसेह' तस्य नुलु अशुभं मनः प्रधारयतः आर्यकमञ्जरिकत्र आर्यको नाम वनस्पति विशेषः यः 'आजभो' इति भाषाप्रसिद्धः, तस्य यचरिकेव मूर्दा शतधा स्फुटत, इति कन्या इत्युक्त्वा घोषणां पयत उद्घोपणां कुरुत 'घोसित्ता' घोपयित्वा 'एयगाणत्तिथ पच्चप्पिणह' नि एता यावाप्तिहां प्रत्यर्पयत इति 'तएणं अभियोगा देवा जाब एवं देवोत्ति आणाए पडिमुणनि ततः खलु ते आभियोगिकाः देवाः, जाव एवं देव तथाऽस्तु इति पाथयित्वा आज्ञायाः, वचन प्रतिश्रृण्वन्ति स्वीकुर्वन्ति अत्र यावत्पदात् हृष्टतुष्ट चित्चानन्दिताः प्रीतिमनसः परमसौमरियताः हर्षवश विसर्पहृदयाः, इति ग्राह्यम् 'पडिसुणित्ता' प्रतिश्रुत्य रवीकृत्य 'सक्कस्स देविंदस्स य जेणं देवाणुप्पिया तित्थयरस्त तित्थयरमाऊए वा अनुभं राणं पधारे तस्स णं अज्जगमंजरियाइव युद्धाणं मुन्ति कटु घोषणं घोसेह' आप सब लवनपति वानव्यन्तरज्योतिष्क और वैमानिक देव और देवियों सुनों कि जो देवातुप्रिय! तीर्थकर या तीर्थकर माता के सम्बन्ध में अशुभ संकल्प करेगा उसका मस्तक-आर्यक वनस्पति विशेष-सी मंजरिका की तरह सौ लौ टुकडे रूप में हो जावेगा ऐसी 'घोलिसा एयमाणतिरं पच्चपिपणत्ति' घोषणा करके फिर मुझे खबर दो 'तए णं से आमिओगा देवा जाव एवं देवोत्ति आणाए पडिसुगंति' इस प्रकार से शक के द्वारा कहे गये उन आभियोगिक देवों ने उसकी आज्ञाको हे स्वामिन् ! ऐसा ही घोषणा हम करेंगे इस प्रकार कहकर उसकी आज्ञाको स्वीकार करलिया यहां यावत्पद से 'दृष्ट तुष्ट चित्तानंदिताः प्रीलिमनसः परम सौमनस्थिता हर्षवशविसर्पहृदया।' इस पाठका संग्रह हुआ है 'पडिसुणित्ता सस्करल देविंदस्त देवरणो अंतियाओ पडिणिक्कलि' अपने स्वामी देवेन्द्र य जेणं देवाणुप्पिया तित्थयरस तित्ययरमाऊए वा असुसं मणं पधारेइ तस्सणं अंजगमंजरिया इव मुद्धाणं फुटइत्ति कटु घोसणं घोसेह! तो गधा भवनपति वान'तर, ज्योति અને વિમાનિક દેવ અને દેવીઓ સાંભળે કે જે દેવાદુપ્રિય તીર્થકર કે તીર્થકરના માતાના સંબંધમાં અશુભ સંકલ્પ કરશે તેનું મસ્તક આર્ય વનસ્પતિ વિશેષની મંજરિहनी रेभ सौ-सौ ४४४ाना ३५मा थ . मेवी 'घोसेत्ता एवमाणत्तियं पच्चप्पिणहत्ति' घोषणा ४शन पछी भने ५०२ मा. 'तएणं से आभिओगा देवा जाव एवं देवोत्ति आणाए पडिसुगंति' २॥ प्रमाणे श 43 मास थये ते मालिया हेवाय तनी આજ્ઞાને છે સ્વામિન્ ! એવી જ ઘેષણ અમે કરીશું. આ પ્રમાણે કહીને તેની આજ્ઞા भानी सीधी. मी यावत् प६यी हष्ट तुष्टा चित्तानंदिताः प्रीतिमनसः परमसौमनस्यिता हर्षवशविसर्पद हत्याः' मा ४ संडीत थयो छ 'पडिसुणित्ता सक्कस्स देविंदस्स देवरण्णो अंतियाो पजिणिक्खमंति' पोताना यामी हेन्द्र देव२२०१ शनी भाशानी श्री पी
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy