SearchBrowseAboutContactDonate
Page Preview
Page 755
Loading...
Download File
Download File
Page Text
________________ ७४४ जम्बूद्वीपप्राप्ति हिरण्यकोटीयर्यापद् भगवतस्तीर्थकरस्य जन्मभवने संहरत आनयत अत्र यावत्पदात् द्वात्रिंशत सुवर्ण कोटी: द्वात्रिंशतं नन्दालि द्वात्रिंशतं सद्राणि सुभगानि सुमनरूपयौवनलावण्यानि इति ग्राह्यम्, एपाम:, अनन्तरोक्तरीत्या वोध्यः 'साहरिना' 'संहृत्य, आनीय 'एयमाणत्तिय पच्चप्पिणह' एतामाज्ञक्षिका प्रत्यर्पयत सरार्पयत । 'तएणं ते जंभगा देवा वेसमणेणं देवेणं एवं वुत्ता समाणा हतु जाव खिप्पामेव वत्तीसं हिरण कोडीमो 'जाच भगवओ तित्थयरस्स - जम्मणभवणंसि साहरंति' ततः वैश्रमणस्याज्ञानन्तरं खलु ते जम्मका देवा श्रवणेन देवेन एवम् उक्तप्रकारेण उत्ताः, आदिष्टाः सन्तो हष्ट तुष्ट यावत् क्षिप्रमेव द्वात्रिंशतं हिरण्यकोटी यावद् च भगवतस्तीर्थङ्करस्य जन्मभवने संघरन्ति, आनयन्ति, अत्र प्रथमयावत्पदात् चित्तानन्दिताः, प्रीतिसनसा, परमसौमरियता, हर्पक्शविसर्पद हदया इति ग्राह्यम् हितीय यावत्पदात् च द्वारिंशतं सवर्णकोटी द्वासितं नन्दानि द्वात्रिंशतं भद्राणि शुभगानि सुभगोपनलाव. • एयरूपाणि चेतिग्राह्यम् 'साहरिता' संहृत्य, आनीय 'जेणेव वेलमणे देवे तेणेब जाव पच्चप्पिणनि' यत्रैप वैश्रगणो देवस्तत्रैव यावत्प्रत्यर्पयन्ति समर्पयन्ति ते जम्भका देवाः, अत्र याव. त्पदान तत्रैव, उपागच्छन्ति, उपागत्य वैश्रमणाय उक्तप्रकारामाज्ञाकामिनि ग्राह्यम् 'तएणं से एवं वुले सगाणे हद्वतु चित्त माणदिए एवं देवो तहत्ति आणाए' इस पाठका ‘संग्रह हुआ है 'साहरित्ता एयमाणत्तियं पच्चरिण' पहुंचाकर फिर हमें खघर दो 'तएणं ते जंभया देवा बेलनणेणं देवेनं एचुत्ता समाणा हतुछ जाय 'विप्पामेव हिरण, बोडीओ जाच अगदओ नित्यावरस्त जम्नणनवगंलि साहरति' इसके बाद वैश्रमण द्वारा कहे गये के जनक दे बहुत ही अधिक हर्षिन एवं संतुष्ट चिन हुए और थावत् उन्हों ने बहुत शीघ ३२ हिरण्य कोटियों आदिकों को भगवान् तीर्थ कर के जनमभवन में पहुंचा दिया 'साहरिसा जेणेव वे समणे देवे तेणेव जाव पञ्चप्पिणति' पहुंचा देने के बाद फिर वे जलं चैत्रमण देव थे वहां गये और वहां जाकर उन्होंने इसकी खबर उन्हें दी 'लएणं ले वेस माणे देवे जेणेव सरके देचिंटे देवराया जाय पच्चप्पिण' तदनन्तर घात वैधमण वुत्ते समाणे हतु चितमाणदिए एवं देवो तहत्ति आणाए' 1 48 सही थयो छे. 'साहरित्ता एयमाणत्तियं पच्चारपणह' पाया पछी समन ते मी र माया'त एणं ते जंभया देवा वेसमणेणं देवेणं एवं वुत्ता समाणा हट्ट तु जोय खिप्पामेव हिरण्णकोडी ओ व भगवो तित्ययरन्स जम्मणभवणंसि साहति' २ मा श्रभा १ उपमi આવેલા તે ભક દેવે બહુજ અધિક હતિ તેમજ સંતુષ્ટ ચિત્તવાળા થયા અને યાવત તેમણે બહુજ શીધ્ર ૩૨ હિરણ્ય ટિઓ વગેરેને ભજવાન તીર્થકરના જન્મ ભવનમાં स्थापित ४ा 'साहरित्ता जेणेव वेसमणे देवे तेणेव जाव पच्चप्पिणंति' पहायान पछी ते જ્યાં વિશ્રમણ દેવ હતાં ત્યાં ગયા અને ત્યાં જઈને તેમણે તે અગેની તેમને ખબર આપી. 'तएणं से वेसमणे देवे जेणेव सक्के देविंदे देवराया जाब पच्चप्पिणई' तत्पश्चात् ते ३श्रमष्य
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy