SearchBrowseAboutContactDonate
Page Preview
Page 754
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारसू. १२ शक्रस्य भगवतो जन्मपुरप्रयाणम् ७४३ यौवनलावण्यानि च सुभगयौवनलावण्यानि रूपाणि यत्र तानि तथाभूतानि पदव्यत्यय आपत्वात् च, समुच्चये भगवतः तीर्थङ्करस्य जन्मभवने संहर आनयेत्यर्थः 'साहरिता' संहृत्य आनीय 'एयमाणत्तिअं पच्चप्पिणाहि' एतामाज्ञप्तिकां मदीयायां प्रत्यर्पय । समर्पय 'तएणं से वेसमणे देवे सक्के णं जाव विणएणं वयणं पडिसुणेइ' ततः खलु स वैश्रवणो देवः शक्रेण यावद्विनयेन वचनं प्रतिशृणोति स्वीकरोति अत्र यावत्पदात् 'देविदेणं देवरण्णा एवं वुत्ते समाणे हहतुट्ट चित्तमाणदिए एवं देवो तहत्ति आणाए' देवेन्द्रेण देवराजेन एवमुक्तः सन् हृष्ट तुष्ट चित्तानन्दितः, एवं देव तथाऽस्तु आज्ञाया इति ग्राह्यम् । 'पडिमुणित्ता' प्रतिश्रुत्य, स्वीकृत्य 'जभएदेवे सदावेइ' जम्भकान् देवान् तिर्यग्लोके वैताढय द्वितीय श्रेणिवासित्वेन तिर्यग्लोकगत निधानादिवेदिन:, शब्दयति, आवयति 'सहावित्ता' शब्दयित्वा, आहूय 'एवं वयासी' एवम् उक्तप्रकारेण, अवादीत् उक्तवान स वैश्रमणः किमुक्तवान् तत्राह 'खिप्पामेव' इत्यादि 'खिप्पामेव भो देवाणुप्पिया !' क्षिप्रमेव शीघ्रातिशीघ्रमेव भो देवानुप्रियाः ! वत्तीसं हिरण्णकोडीओ जाव भगवओ तित्थयरस्स जम्मणभवणंसि साहरह' द्वात्रिंशतं टियों को, ३२ नन्दों कों वृत्त लोहासनों को, एवं ३२ भद्रासनों कों, कि जिनका रूप बडा सुन्दर चमकीला हो भगवान् तीर्थकर के जन्म भवन में लाओस्थापित करो एवं इन सबकी स्थापना करके फिर मेरी आज्ञाकी पूर्ति हो जानेकी खवर मुझे दो 'तएणं से वेसमणे देवे सस्केणं जाव विणएणं वयणं पडिसणेह पडिसुणित्ता जंभए देवे सद्दावेइ सहावित्ता एवं वयासि खिप्पामेव भो देवाणुप्पिया! बत्तीसं हिरण्ण कोडीओ जाव भगवओ तित्थयरस्स जम्मणभवणंसि साहरइ'जब शक ने वैश्रमण से ऐसा कहा-तब वह वैश्रमण बहुत अधिक आनंदित चित्तवान् हुआ और विनय के साथ उसने अपने स्वामी के वचनों को स्वीकार कर लिया इसके बाद उसने जम्भक देवों को बुलाया और उसने ऐसा कहा कि हे देवालुप्रियो ! तुम ३२ हिरण्य कोटियों को यावत् भगवान् तीर्थकर के जन्मभवन में पहुचाओ यहां यावत्पद से 'देविदेणं देवरण्णा જેઓ અતી સુંદર અને ચમકતા હોય, ભગવાન તીર્થકરના જમભવનમાં લાવે-સ્થાપિત કરે. અને એ સર્વની સ્થાપના કરીને પછી આજ્ઞા પૂરી કરવામાં આવી છે એની મને भA२ माया. 'तएणं से वेसमणे देवे सक्केणं जाव विणएणं वयणं पडिसुणेइ पडिसुणित्ता भए देवे सदावेइ सदावेत्ता एवं वयासि खिप्पामेव भो देवाणुप्पिया ! बत्तीसं हिरण्णकोडीओ जाव भगवओ तित्थयरस्स जम्मणभवणं साहरह' ब्यारे श वैश्रमान प्रमाणे युं त्यारे તે વૈશ્રમણ પૂબજ અધિક આનંદિત ચિત્તવાળે થય અને વિનય પૂર્વક તેણે પિતાના સ્વામીની આજ્ઞાને સ્વીકાર કરી લીધી. ત્યાર બાદ તેણે જીભ દેવોને બોલાવ્યા અને તે દેને તેણે આ પ્રમાણે કહ્યું–કે હે દેવાનું પ્રિયે! તમે ૩૨ હિરણ્ય કટિઓને યાવત भगवान् तीथ ४२ना म सपनमा भूही . मही' यावत् पहथी 'देवि देणं देवरण्णा एवं
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy