SearchBrowseAboutContactDonate
Page Preview
Page 753
Loading...
Download File
Download File
Page Text
________________ ઉર जम्बूद्वीपप्रमसिसूत्र झुम्बनता प्रापिताः हारार्द्धद्वाराश्च परिकर झुम्बनकता प्रापिता इति 'तण्णं भगवं तित्थयरे अणिमिसाए दिहीए देहमाणे देहमाणे सुहं सुहेणं अभिरममाणे२ चिटई' तं पूर्वोक्तं खलु भगवान् तीर्थङ्करः, अनिमिपया निनिमिपया दृष्टया अत्यादरपूर्वकदृष्टया पश्यन् पश्यन् प्रेक्षमाणः प्रेक्षमाणः, सुखं सुखेन अभिरममाण::-रति कुर्वस्तिष्ठति 'तएणं से सक्के देविदे देवराया वेसमणं देवं सदावेइ ततः तदनन्तरं खलु स शक्रो देवेन्द्रो देवराजो वैश्रवणम्-उत्तर दिक्पालं देवं शब्दयति आह्वयति 'सद्दावित्ता' शब्दयित्वा, आहूय एवं वयासी' एवम् उक्तप्रकारेण - अवादीत् उक्तवान् किमुक्तवान्-तत्राह 'खिप्पामेव' इत्यादि 'खिप्पामेव भो देवाणुप्पिया! क्षिप्रमेव शीघ्रातिशीघ्रमेव भो देवानुप्रिय ! 'वत्तीसं हिरणकोडोओ वत्तीसं सुवण्ण कोडीओ. बत्तीसं णंदाई वत्तीस भदाई सुभगे सुभगख्वजुन्धणलावण्णेअ भगवओ तित्थयरस्स जम्मणभवणंसि साहराहि' द्वात्रिंशतं हिरण्यकोटीः, रजतकोटीः, द्वात्रिंशतं मुवर्णकोटीः द्वात्रिंशतं नन्दानि वृत्त लोहासनानि द्वात्रिंशतम् भद्राणि भद्रासनानि सुभगानि शोमनानि सुभगरूप. अर्थात् झुनझुने से युक्त था सुवर्ण के वरकों से मण्डित था एवं अनेक मणियों तथा रत्नों से निर्मित विविध हारों से अर्ध हारों से उपशोभित समुदायवाला था उसे भगवान् तीर्थकर के ऊपर तने हुए चंदोवा में लटका दिया 'तण्णं भगवं तित्थयरे अणिमिसाए दिट्ठीए देहमाणे २ सुहं सुहेणं अभिरममाणे २ चिटई' भगवान् तीर्थकर इस झुम्बनक युक्त श्री दामगण्ड को अनिनिप दृष्टि से देखते देखते सुखपूर्वक आनन्द के साथ खेलते रहते 'तएणं से सक्के देविंदे देवराया वेसमणं देवं सद्दावेइ' इसके बाद देवेन्द्र देवराज शक्र ने दैश्रमण कुवेरको वुलाया सदायित्ता एवं बयासी' और बुलाकर के उससे ऐसा कहा-'खिप्पामेव भो देवाणुप्पिआ! वत्तीसं हिरण्णकोडीओ वतीसं सुवण्णकोडीओ बत्तीसं अदाई सुभगे सुभगरूवजुब्धणलावण्णे अ भगवओ तित्थयरस्स जम्मणभवगंसि साहराहि' हे देवानुप्रिय ! तुन शीघ्र ही ३२ हिरण्यकोटियों को, ३२ सुवर्णकोમડિત હતું એવું અનેક મણિથી તેમજ રસ્તેથી નિર્મિત વિવિધ હાથી, અર્થહારથી, ઉપશોભિત સમુદાય યુક્ત હતું તેને ભગવાન તીર્થકરની ઉપર તાણવામાં આવેલા ચંદરवाम alsी दीधु. 'तण्णं भगवं तित्थयरे अणिमिसाए दिवीए देहमाणे २ सुहं सुहेणं अभिरममाणे २ चिदुई' भगवान् ती ४२ अमन युक्त श्री हम मन मनिभिष ष्टिथी नdi-di सुम पू४ मान साथ रमता रहेता. 'तएणं से सक्के देविदे देवराया वेसमग देवे सहावेइ' त्या माई हेवेन्द्र देवरा श म मेरने मसाव्या. 'सदावित्ता एवं वयासी' भने मातापान तक 2 प्रभागे घु-खिप्पामेव भो देवाणुप्पिआ बतीसं हिरण्णकोडीओ बत्तीस सुवण्णकोडीओ बत्तीसं भद्दाई सुभगे सुभगरुवजुव्वणलावण्णे अ भगघओ तित्ययरस्स जम्मणभवणंसि साहराहि' हे वानुप्रिय! तमे श 3२ [१२५५३12એને, ૩૨ સુવર્ણ કેટિઓને, ૩૨ નોન-વૃત લેહાસને તેમજ ૩૨ ભદ્રાસને કે
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy