SearchBrowseAboutContactDonate
Page Preview
Page 752
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमबक्षस्कारः सु. १२ शक्रस्य भगवतो जन्मपुरप्रयाणम् ७४६ प्रतिसंहृत्व 'ओलोयर्षि पडिसाहरई' अवस्यापिनी प्रतिसंहरति दिव्यनिद्रा प्रतिसंहतीत्यर्थः, 'पडिसाहरिता' प्रतिसंहत्य 'एग महं खोमजुअलं झुंडलजुभलं च भगवभो तित्थयर दस उस्सीसगमूळे ठवेइ' एक महत् शोमयुगलं-क्षोमयोः दुकूलयोर्युगलं कुण्डलयुगलं च भगवस्तीर्थङ्करस्योच्छीर्पकमूले स्थापयति स्कन्ध यमागे क्षोमयुगलं सत् उपरि देशे कर्णद्वयमूले कुण्डल युगलं च स्थायतीत्यर्थः 'ठवित्ता' स्थापयित्मा 'एग महं सिरिदामगंडं तरणिज्जलंबूसगं सुवण्णपयरगडियं णाणामणिरचणनिविहहारजहार उपसोहिअसदयं भगवमो दित्थयरस्स उल्लोअंसि निविखवः' एक महान्तं श्रीदामपण्डम्-श्री दाम्नां शोभावशाद्विशिष्ट चित्ररत्नसालानां गण्डं-गलिं वृत्ताकारत्वान इति श्री दासगण्डर-यद्वाश्री दामगण्डम्-श्रीदामसमूह भगवतस्तीर्थकरस्य उल्लोचे निक्षिपति-दलम्पयति, इत्यत्रेऽन्त्रयः, तथा तपनीयलम्बूषकम् तत्र तपनीयलम्बूपकम् कन्दुकलगोलाकारशुवर्णालङ्कारविशेषतम् तथा सुवर्णपतरकमण्डितं नानालणिरत्नहाराहारोपशोभितरूयुदयम् नानामणिरत्नानां हाराः, अर्द्धहाराश्च तैरुपशोभितः समुदया, परिकरो यस्य स तथा भूतत्तं भगवतस्तीर्थकरस्योल्लांचे निःक्षिपति इति-अयमर्गः, श्रीमत्योरत्नमालास्तयाग्नथयित्वा गोलाकारेण कृता यथा चन्द्रगोपके मध्यरख दिया था उसे प्रति संहरित कर दिया मिटादिया-संकुचित करलिया 'साहसाहरित्ता ओलोवाणि पडिशाहर, पडिसाहरिता एगं महं खोमजुअलं कुंडलजुलं च भगयओ तित्थयरस उरलीलगभूले टवेइ ठविसा एगं मह लिरिदानगंड लपणिज्जलंबूसगं सुषण्णपयरगमंडिझणाणा मणिरयणविविहहारहारउयलोभिजलनुदयं भगवओ तित्थयरमा उल्लोलि मिक्खमई' जिन प्रतिकृति को प्रतिसंहरित करके माता के निद्रा को भी प्रतिसंहरित कर दिया निद्रा को प्रतिलहरित करके फिर उसने भगवान् तीर्थकर के शिरहाने-पर एक बडा क्षोभयुशल और कुण्डलयुगल रख दिया इन्हें रखकर फिर उसने एक ओदामाण्ड या श्री दामाण्ड जो कि तपनीयसुवर्ण के झुमनक से આવીને તેણે ભગવાન તીર્થકરને માતાની પાસે મૂકી દીધા અને જે તીર્થકરના અનુરૂપ બીજુ રૂપ બનાવીને તેમની પાસે મૂકયૂ હતું તેનું પ્રતિસંહરણ કરી साधु-मी धु-ते सन ३१ सीधु 'पडिसाहरित्ता ओसोवणि पडिसाहरइ पडिसाहरित्ता एगं महं सोमजुअलं कुंडलजुअलंच भगवओ तित्थयरस्स उस्सीसगमूले ठोइ ठवित्ता एगं मई सिरिदामगंड तवणिज्जलंसगं सुवण्णपयरगमंडिअं णाणा मणि. रयणविविहहारहार उक्सीभिअसमुदयं भगवओ तित्थयरस्स उल्लोयसि णिक्खमई' सिन પ્રતિકૃતિને પ્રસિંહરિત કરીને માતાની નિદ્રાને પણ પ્રતિસંહરિત કરી દીધી. નિદ્રાને પ્રતિસ હરિત કરીને પછી તેણે ભગવાન તીર્થકરના ઓશિકા તરફ એક ક્ષમ યુગલ અને કુંડળ યુગલ મૂકી દીધાં. ત્યાર બાદ તેણે એક શ્રી રામચંડ અથવા શ્રી દામ કાંડ કે જે તપનીય સુવર્ણના ગુમનકથી એટલે કે ગુનગુનાથી યુક્ત હતું સુવર્ણના વર્કોથી..
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy