SearchBrowseAboutContactDonate
Page Preview
Page 751
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्राप्तसूत्र चउरासीईए सामाणियसाहस्सीहिं जाव अण्णेहिअ भवणवइयाणमन्तर जोइमवेमाणिएहि देहि देवी हिअ सद्धि संपडिबुडे' ततः पञ्चरूप विकुणानन्तरं खलु सशक्रः चतुरशीत्या सामानिकसहस्त्र वित् अन्यैश्च भवनपति वानव्यन्तरज्योतिष्कवैनानि देवैर्द. वींभिश्च सार्द्ध संपरिवृत्तः युक्तः 'सच्चिद्धीए नाव णाइयरवेणं ताए उव्हिटाए जेणेव भगवो तित्थयरमाया देणेव उवागच्छइ' सर्वा यावत् नादितरवेण तया उत्कृष्टया दिव्यया देव गत्या व्यतिव्रजन् व्यतिव्रजन् यत्रैव भगववस्तीर्थङ्करस्य जन्मनगरं यत्रैव च जन्मभवनम् यत्रैव तीर्थङ्करमाता तचैवोपागच्छति स शक्रः, अत्र यावत्यात सर्वद्युत्या सर्ववलेक सर्वसमुदयेन सर्वादरेण सर्वविभूत्या सर्व विभूपया सर्वमंत्रयेण सर्वपुष्पगन्धमाल्यालङ्कारविभूपया सर्वदिव्यत्रुटितशब्दसन्निनादेन महत्या ऋया दुन्दुभिनिधोप इति ग्राह्यम् एपामर्थः, मूलञ्च अस्मिन्नेव वक्षस्कारे चतुर्यसूत्रे द्रष्टव्यम् 'उवागच्छित्ता' उनाग-य 'भगवं तित्थयरं माऊए पासे ठवेई' भगवन्तं तीर्थङ्करमातुः, पार्श्व स्थापयति, 'ठनित्ता' स्थापयित्वा 'तित्थयारिख्वगं पडिसाइरइ' तीर्थङ्करप्रतिरूपकं तीर्थकरप्रतिविम्ब प्रतिसंहरति पडिसाहरिता' सक्के चउरासीईए सामाणिअसाहस्लीहिं जाव अण्णेहिं अ भवणदहवाणमंतरजोइसवेमाणिएहिं देवेहिं देवीहि असद्धिं संपरिबुडे सविडीए जाय पाहअरवेणं ताए उक्किहाए जेणेच भगवओ तित्थयरस्स जम्मण पयरे जेणेव जम्मणभवणे जेणेव तित्थयरमाया तेणेव उवागच्छइ' इसके बाद वह शक ८४ हजार सामानिक देवों से एवं यावत् अन्य भवनपति वानव्यन्तर एवं ज्योतिष्क देवों से और देवियों से घिरा हुआ होकर अपनी पूर्ण ऋद्धि के साथ साथ यावत् वाजों की तुमुल ध्वनि पुरस्सर उस उत्कृष्टादि विशेषणों वाली गति से चलता हुआ जहां भगवान् तीर्थंकर का जन्म नगर था और उसने भी जहां तीर्थंकर की माता थी वहां आया उवागच्छित्ता भगवं तित्थयरं माऊए पासे ठवेइ ठवित्ता तित्थयरपडिख्वगं पडिसाहरई' वहां आकर के उसने भगवान् तीर्थफर को माता के पास रख दिया और जो तीर्थंकर के अनुरूप दूसरा रूप बनाकर उनके पास सायमा 44 धारण ४शन ते मनी सामे हो रह्यो. 'तएणं से सक्के चउरासीए समाणिअ साहस्सीहिं जाव अण्णेहिं अ भवणवइवाणमंतर जोइरा वेमाणिएहि देवेहिं देवीहिअ सद्धि संपरिबुडे सब्बिड्डीए जाव णाइअरदेणं ताए उस्किट्ठाए जेणेव भगवो नित्थयरस्स जम्मणणयरे जेणेव जम्मणभवणे जेणेव तित्थयरमाया तेणेव उवागच्छई' त्या२ मा त શક્ર ૮૪ હજાર સામાનિક દેવોથી તેમજ યાવત્ અન્ય ભવનપતિ વાન વ્યંતર તથા તિક દેથી અને દેવીઓથી આવૃત થઈને પિતાની પૂર્ણ છદ્ધિની સાથે-સાથે યાવતું વાઘોની તુમુલ ધ્વનિ પુરસર તે ઉત્કૃષ્ટાદિ વિશેષણવાળી ગતિથી ચાલતે-ચાલને જ્યાં ભગવાન તીર્થકરનું જન્મ નગર હતું અને તેમાં પણ જ્યાં તીર્થકરના માતાથી હતાં ત્યાં આવ્યું. उवागच्छित्ता भगवं तित्थयरं माऊए पासे ठवेइ ठवित्ता तित्थयरपडिरूवगं पडिसाहरइ'त्यi
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy