SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका चतुर्थवस्कारः ० ७ क्षुद्र हिमवत्पर्यतोपरितनकूटस्वरूपम् ६५ बेसनकुडेसुर सेसेसु देवयाओ से केणट्टेणं भंते! एवं बुच्चइ चुल्ल हिसक्यासह पव्त्रए १ २, गोयमा ! महाहिमवयवासहरपव्वयं पनिहाय आयामुञ्चत्वेहविक्खंभपरिकखेवं पहुच ईसि खुडतराए चेव हस्तनराए चेः णीयतराए चैत्र, चुहिय इत्थ देवे महिड्डिए जात्र पलिओग्मविए परिवसह ने गोयसा ! एवं बुच्चइ 3 हम वासव २ अनरं गोसा ! चुल्लहिमवयस्स सासए णामभेज्जे पण्णने, जंण कवाड़ पासी । सू० ७॥ छाया - क्षुद्रमिति सल भदन्त ! वर्षपने निकटानि प्रप्तानि ? गौतम ! एकादशकूटानि मानि नद्या- सिद्धानम् २ भरतकूटम् ३ इलादेवी - ? कूट ४५७ सिन्धुदेवीकूटम् सुरादेवीकूटम् ९ १० ११ । वन्दन् | क्षुद्रविवरर्वन सिद्धायतनकटं नामकूटं प्रज्ञप्तम् ? गौतम ! पौरस्त्यवणमुपविमेन परस्पेन अब सिद्धायतनकूटं नाम कूटं ग्रज्ञप्तम्, पञ्च योजनगतानि चत्वेन सूपञ्च योजनगतानि विष्पम्भेण मध्ये त्रीणि च पञ्च सप्तनानि योजननानि विम् उपरि अर्थतृतीयानि योजनशतानि विष्कम्भेण, मूळे एकं योजनमहस्रं पञ्च च एकाशीतानि योजनशतानि किञ्चिद्विशेपाधिकानि परिक्षेपेण मध्ये एक योजनसह एच पडगीने योजननं किनिद्विगेपोन परिक्षेवेण उपरि सप्तएकनवतानि योजनशतानि किञ्चिद्विशेषोनानि परिक्षेपेण, सले विस्तीर्ण, मध्ये संक्षिप्तम्, उपरि तनुकम्, गोपुच्छ संस्थानस्थितं सर्वात्नमयम् अच्छम्, तत् खलु एकाया पद्मवरवेदिकया एकेन च वनपण्डेन सर्वतः समन्तात् संपरिक्षिप्तम्, सिद्धायतनस्य कूटस्य खलु उपरि बहुसमरमणीयो भृमिभागः प्रज्ञप्तः यावत् तस्य खलु बहुसमरमणीयस्य भूमिभागस्य बहुमध्यदेशभागः अत्र खन्द मन्देकं सिद्धायतनं प्रज्ञप्तं पञ्चाशतं योजनानि विष्कम्भेण पदत्रिशतं योजनानि ऊर्ध्वमुच्चत्वेन यावत् जिनप्रतिमा वर्णको भणितव्यः । " क्व वन्दु भदन्त । क्षुद्रहिमवति वर्षपरपर्वते क्षुद्रहिमत्र कूटं नामकूटं प्रज्ञप्तम् ? गौतम ! भरतकूटस्य पौरस्त्येन सिद्धायतनकूटस्य पश्चिमेन, अत्र खलु क्षुद्र हिमवति वर्षघरपर्वते क्षुद्रहिमवत्कूटं नाम कूटं प्रज्ञप्तम्, एवं य एव सिद्धायतनकूटस्य उच्चन्वविष्कम्भ परिक्षेपो यावत् बहुसमरमणीयस्य भूमिभागस्य चतुमध्यदेशभागः, अत्र खलु महान् एकः प्रासादावतंसकः प्रज्ञप्तः, द्वापष्टि योजनानि अर्द्ध योजनं च उच्चत्वेन, एकत्रिंशतं योजनानि क्रोश च विष्कम्भेण अभ्युतोच्छ्रित प्रसित इव विविधमणिरत्नभक्तिचित्र : वातोद्भुत विजयवैजयन्तीपताकाच्छ्त्रातिच्छत्रकलितः तुङ्गः गगनतलमभिलङ्घयच्छिखरः जालान्तररत्नपञ्जरोन्मीलित ज० ९
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy