SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रश्नप्तिसूत्रे ययणे पण्णत्ते,पण्णासं जोयणाई आयामेणं, पणवीसंजोयणाई विक्खंभेणं, छत्तीसं जोयणाई उद्धं उच्चत्तेणं जाव जिणपडिमा वण्ण मो भाणियम्वो। कहि णं भंते! चुल्ल हिमवते वासहरपलए चुल्लहिमवयकूडे णाम कूडे पण्णत्ते ? गोयमा! भरहकूडस्स पुरस्थिमेणं सिद्धाययणकूडस्स पञ्चस्थिमे", एत्थ णं चुल्लहिमवए वासहरपबए चुल्ल हिमवएकूडे णामं कूडे पणत्ते, एवं जो चेव सिद्धाययणकूडस्स उच्चत्तविक्खंभपरिक्खेवो जाव बहुसमरमणिज्जस्त भूमिभागस्स वहुमज्झदेसभाए एत्थणं महं एगे पासायव.सए पण्णत्ते वासदि जोयणाई अद्धजोयणं च उच्चत्तेणं इकतीसं जोयणाई कोसं च त्रिकखंभेणं अभुग्गरमूसियपहलिय विव विविहमणिरयण भचिचित्ते वाउदधुयविजयवेजयंती पडागाच्छत्ताइ च्छत्तकलिए तुंगे गगणतलमभिलंघलाणसिहरे जालंतररथणपंजसम्मीलियव्व मणिरयणथूभियाए वियसियसयवत्तपुंडरीयतिलयरयणद्धचंदचित्ते जाणामणिमयदामालंकिए अंतो बहिं च लण्हे वइस्तवणिज्जरुइलवालुगापत्थडे सुहफासे सस्सिरीयस्वे पासाइए जाव पडिरूवे, तस्ल णं पासायवडेंसगस्ल अंतो बहुसमरमणिज्जे भूमिभागे पण्णत्ते, जाव सीहालणं सपरिवारं, से केणट्रेणं भंते । एवं वुच्चइ चुल्लहिमवंत कूडे २ ? गोयमा! चुल्लहिमवए णामं देवे महिड्डिए जाव परिवसइ, कहि णं भंते चुल्लहिमवयगिरिकुमा रस्त देवस्त चुल्लहिमवया णामं रायहाणी पण्णत्ता', गोयमा ! चुल्लहिमायकूडस्स दक्षिणेणं तिरियमसंखेज्जे दीवसमुद्दे वीईवइत्ता अगणं जंबुद्दीवं दीवं दक्खिणेणं बारस जोयणसहस्साइं ओगाहित्ता इत्थ णं चुल्ल हिमवयस्त गिरिकुमारस्त देवस्त चुल्लहिमवया णामं रायहाणी पण्णत्ता, वारस जोयणसहस्साई आयामविक्खंभेणं, एवं विजय रायहाणीसरिसा भाणियव्वा, एवं जाव अवसेसाण वि कूडाणं वत्तव्वया णेयम्बा आयामविक्खंभपरिक्खेवपासाय देवयाओ सीहासणपरिवारो अटो य देवाण य देवीणं य रायहाणीओ णेयव्वाओ, चउसु देवा चुल्लहिमवंते१ भरहर
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy