________________
जम्बूहीपप्रज्ञप्तिसूत्र इत्र मणिरत्नस्तूपिकाकः विकसितशतपत्रपुण्डरीकतिलकरत्नार्द्धचन्द्रचित्र: नानामणिमयदामा. लङ्कृतः अन्तर्वहिश्च श्लक्ष्णवज्रतपनीयरुचिरवालुका प्रस्तुतः मुखस्पर्शः सश्रीकरूपः प्रासादीया यावत् प्रतिरूपः, तस्य खलु प्रासादावतंसकस्य अन्तः बहुममरमणीयो भूमिभागः प्रज्ञप्तः यावत् सिंहासनं सपरिवारम् , अथ केनार्थेन भदन्त ! एवमुच्यने-क्षुद्रहिमवत्कृटं २ ? गौतम ! क्षुद्रहिमवान् नामदेव महद्धिक यावत परिवसति, क्य खलु भदन्त ! क्षुद्रहिमवगि रिकुमारस्य देवस्य क्षुद्रहिमवती नाम राजधानी प्रजप्ता ?, गौतम ! क्षुद्रहिमवत्कूटस्य दक्षिणेन तिर्यगसंख्येयान् द्वीपसमुद्रान् व्यतिबज्य अन्य जम्बूद्वीप द्वीपं दक्षिणेन द्वादश योजनसहस्राणि अवगाह्य अत्र खलु क्षुद्रहिमवतो गिरिकुमारस्य देवस्य क्षुद्रहिमवती नाम राजधानी प्रज्ञप्ता, द्वादशयोजनसहस्राणि यामविष्कम्मेण एवं विजयराजधानी सदृशी भणितव्या, एवमवशेपाणामपि कूटानां वक्तव्यवा नेतव्या, आयामविष्कम्भ-परिक्षेप प्रासाद. देवताः सिंहासनपरिवारः अर्थश्च देवानां च राजधान्यो नेतव्याः, चतुर्पु देवाः क्षुद्रहिमवद् ? भरत २ हैमवत ३ वैश्रवणकूटेपु४ शेपेषु देवताः, अथ केनार्थेन भदन्त ! एवगुच्यते क्षुद्रहिम वान् वर्षधरपर्वतः १२, गौतम ! महाहिमवद्वर्पधरपर्वतं प्रणिधाय आयामोच्चत्वोद्वेधविष्कम्भपरिक्षेपं प्रतीत्य ईपत्क्षुद्रतरक एव हस्वतरक एव नीचतरक एव क्षुद्रहिमांश्चात्र देवो महद्धिको यावत् पल्योपमस्थितिका परिवसति, स एतेनार्थेन गौतम ! एवमुच्यने क्षुद्रहिमवान् वर्षधरपर्वतः २ अदुत्तरम् अथ च खल्ल गौतम ! क्षुद्रहिमवतः शाश्वतं नामधेयं प्रज्ञप्तम् यद् न कदा. चिद् नाऽऽसीत् ॥ सू० ७॥
टीका-'चुल्लहिमवंते णं' इत्यादि । 'चुलहिमवंते णं भंते ! वासहरपबए कइ कूडा पण्णत्ता' क्षुद्रहिययति खलु भदन्त । वर्षधरपर्वते कतिकूटानि प्रज्ञप्तानि इति गौतमस्य प्रश्नः, • 'चुल्लहिमवंते णं भंते ! वासहरपवए कइ कूडा पण्णत्ता' ||
टीकार्थ-इस सूत्र द्वारा सूत्रकार हिमवंत पर्वत पर कितने कूट हैं ? इस बात को प्रकट कर रहे हैं-(चुल्लहिमवते णं भंते ! वासहरपव्वए कइ कूडा प.) इसमें गौतमस्वामी ने प्रभु से ऐसा पूछा है-हे भदन्त ! क्षुद्रहिमवत् वर्षधर पर्वत पर कितने कूट कहे गये हैं ? उत्तर में प्रभुने कहा है-(गोयमा! इकारस कूडा प.) हे गौतम ! ११ फूट कहे गये हैं (तं जहा सिद्धाययणकूडे १, क्षुल्लहिमवतकूड
'चुल्लहिमवंते णं भंते ! वासहरपव्यए कइकूडा पण्णत्ता-इत्यादि
ટીકાઈ- એ સૂત્ર દ્વારા સૂત્રકાર હિમવંત પર્વત ઉપર કડલા કૂટે આવેલા છે, એ वात २५८ ४रे छे-'चुल्लहिमवंतेणं भंते ! वासहरपचए कह कूडा प. सभागातभ સ્વામીએ પ્રભુને એવી રીતે પ્રશ્ન કર્યો છે-કે હે ભદંત ક્ષદ્ર હિમવત વર્ષધર પર્વત ઉપર ४ा ठूटो उपामा मासा छ ? उत्तरमा प्रा डे ठे-'गोयमा ! इक्कारसकूडा प.' के गौतम । ११ । ४ामा मावस छे. 'तं जहा सिद्धाययणकृडे १, क्षुल्लहिमवत