SearchBrowseAboutContactDonate
Page Preview
Page 719
Loading...
Download File
Download File
Page Text
________________ ___ अम्बूही प्रतिसूत्र ७०८ वाचनिकेन प्रवन्धादौ तत्तन् मङ्गलोचारणम् सभासदां जनानां मनसि आसक्तिपूर्वकं वत्तस्मगलस्वरूपाविर्भावनं मङ्गलनाटयमिति प्रथमम् १ ।। ____ अव द्वितीयं नाटयम् आवर्त्तप्रत्यावर्तश्रेणि प्रश्रेणि स्वस्तिक पुप्यम णवर्द्धमानकमत्स्याण्डक मकराण्डक जारमारपुष्पावलि पद्मपत्रसागरतरङ्गवासन्तीलता पालता भक्तिचित्रम् तत्र आवर्तः भ्रमद् भ्रमरिकादानैर्नर्तनम् प्रत्यावर्तः तद्विपरीतक्रमेण श्रमरिकादाननननम् श्रेणिप्रश्रेणिस्वस्तिकाः, श्रेण्या पंक्त्या स्वस्तिका: श्रेणिस्वस्तिकाः ते चैव पक्तिगता भरि स्युरित्यत आहप्रश्रेणि स्वस्तिका इति अनुवृत्ताः श्रेणिस्वस्तिकाः, प्रश्रेणिस्वस्तिकाः, अत्र प्रशब्दोऽनुवृत्तार्थे यथा प्रशिष्यः प्रपुत्र इत्यादौ अयमर्थः, मुख्यस्यैकस्य स्वस्तिकस्य प्रतिशखं गता अन्ये स्वस्तिका इति, एतेन प्रथमनाटयगतस्वस्तिक नाट्यात् भेदो दर्शितः, तदभिनयेन नर्तनम् तथा पुष्यमाणाः पुष्टीभवनम् तदभिनयेन नृत्यम् यथाहि पुष्टो गच्छन् जल्पन् श्वसिति बहु बहु प्रस्विधति दारुहस्तप्रायौ स्वहस्तौ अतिमेदस्विनौ चालयन् २ सभासद जनानायुपहासपात्रं भवति, तथैव अभिनयो यत्र नाटये तत्पुष्यमाणनाट्यम्, अनेन अर्थन प्रथमनाटयगतवर्द्धमाननाटयाइँदो दर्शिता, तथा मत्स्याण्डकम् मत्स्यानामण्डकं मत्स्याण्डकम्' मत्स्याडि अण्डाज्जायन्ते तदाकारकरणेन यन्नतनं तन्मत्स्याण्डकनाटयम एवं मकराण्डसमपि नहि यथाकामविकुर्विणां देवानां किञ्चिदसाध्यं नाटये नचानभिनेतव्यं येन तदभिनयो न सम्भवे. दिति मत्स्यकाण्डपाठेतु मत्स्यकाण्डं मत्स्यवृन्दम् तद्धि सह जातीयैः सह मिलितमेव जलाशये प्रचलति एकत्र सञ्चरणशीललात् तथा यत्र नटोऽन्यनटैः सह सङ्गतो रङ्गभूमौ प्रविशति ततो वा निगच्छति तन्मत्स्यकाण्डनाटम्-एवं मकरकाण्डपाठे मकरवृन्दं वाच्यम् तद्धि यथाविकृतरूपवत्वेन अतीव द्रष्टणां जनानां भयानकं भवति तथैव तन्नाटयम् तदाकारदर्शनन भयानकं स्यात् तद्भयानकरसप्रधानं मकरकाण्डं नाम नाटकम् तथा जार नाटकम् जारः उपपतिः स च यथा स्वेन सार्द्ध रममाणाभिः परामि अपि स्त्रीभिः अतिरहस्येव रक्ष्यते तद्वद् यत्र थूलबस्तु निरोधनात्तत्तदिन्द्रजालाविर्भावनेन सभासदा मनसि अन्यदेव अवतार्यते तज्जारनामक नाटयम् तथा मारनाटकम्- मार:, कामस्तदुद्दीपकं नाटकं मारनाटकम् श्रभाररसप्रधानमित्यर्थः, तथा पुष्पावलि नाटयं यत्र कुसुमापूर्णवंशरालाकादि दर्शनेन अभिनयस्तत्पु. मङ्गलाकाररूप से अवस्थित होना हस्तादि द्वारा तत्तत् आकारों का दिखाना, वाचिक भेद द्वारा प्रवन्धादि में उन २ माङ्गलिक शब्दों का उच्चारण करना एवं सभासदों के मन में आसक्तिपूर्वक उस उस जंगल स्वरूप का आविर्भाव करना यह मंगल नाटय है आवत, प्रत्यावर्त श्रेणि स्वतिक प्रश्रेणि, स्वस्तिक, पुण्यमाण, वर्द्धमानक, मत्स्याण्डक, मकराण्डक जार मार पुष्पावलि, पद्मपत्र, પ્રબ ધાદિમાં તત્ તત્ માંગલિક શબ્દનું ઉચ્ચારણ કરવું તેમજ સભાસદેના મનમાં આસક્િત પૂર્વક તે મંગલ સ્વરૂપને પ્રકટિત કરવું, આ મંગળ નાટ્ય છે. આવર્ત, પ્રત્યાવત, ऋण, स्वस्ति, प्रश, स्वles, Yध्यभाय, परभान, मत्स्यiss, भ४२|७४, M२ भार
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy