SearchBrowseAboutContactDonate
Page Preview
Page 720
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमवक्षरकार: सू. १० अच्युतेन्द्रकृततीर्थकराभिषेकादिनिरूपणम् ७०६ पावलि नाटकम् तथा पद्मपत्रनाट्यम् यन पद्मपत्रेषु नृत्याटस्तथाविधकरणप्रयत्नविशेषेण वायुरिव लघूभवनम् न पत्रपत्रं क्लमयति नापि त्रोटयति न वक्रीकरोति तत्परपोपलक्षितं नाटयम् पदापत्रनाटकम् तथा सागरतरङ्गाभिनयं नाम नाटकम् यत्र वर्णनीयवस्तुनो वचनचातुर्यनाटयैः सागरतरगाः अभिनीयन्ते, अथवा यत्र 'तक तक थे किटता किटता कु कु' इत्यादयस्तालोयनार्थकवर्णाः, बहनोऽस्खलद् गत्या प्रोच्यन्ते तत्सागरतरङ्गनाम नाटकम्, एवं वसन्तादिऋतुर्णने वासन्तीलता पद्मलता वर्णनागिन्यं नाटकम् नन्वेवंसति अभिनेता व्यवस्तूनामानन्त्येन नाटयानामपि भानन्त्यप्रसङ्गस्तेन द्वात्रिंशसंख्यारसविरोध उच्यते एषां च सूत्रोक्ता संख्या उपलक्षणाच अन्येऽपि तत्तदभिनयकरणपूर्वकं नाट्यभेदाः ज्ञातव्याः एवं सर्वे नाटयवपि ज्ञेयम् इति द्वितीयम् ।। ___ अथ तृतीयं नाटया-ईहयुगऋषभतुरगनरमकरविहगव्यालकिनररूसरभचमरकुञ्जावनलता पद्मलताभक्तिचिवम् तत्र-ईहामृगाः वृताः ऋषभाः तुरगाः नगः मराश्च प्रसिद्धा एवं विहगाः पक्षिणः व्याला रापः किराः प्रसिद्धाः रुरवः मृगविशेषः सरमाः अष्टापदाः जन्तुविशेषाः चमरा: मृगविशेषा कुञ्जराः हरितनः बनलना: वनो वृक्षविशेपस्तस्य लता पदमलता तासां या भक्तिः विच्छित्तिः, तया चित्रम् आलेखनम् तत्तदाकाराविर्भावना यत्र तत्तथा भूतं नाटयमिति तृतीयम् ३ । अथ चतुर्थस्-एकतश्चक्र द्विधातश्चकतश्चक्रवाल द्विधातश्व काल चक्रार्द्धचक्रयालाभिनयात्मकम् । तत्र एकतश्चक्रं नाम नटानाम् एकस्यां दिशि. धनुराकारश्रेण्या नर्तनस् अनेन श्रेणि नाटया दो दर्शितः, एवं द्विधातश्चक्रम् द्वयोः परस्परा भिमुखदिशोः धनुराकारश्रेण्या नर्तनम् तथा एकतश्चक्रवालम् एकस्यां दिशि नटानां मण्डलाकारेण नर्तनम् एषा द्विधातश्चक्रवालम् द्वयोः परस्पगम्मुिदिशोर्नटानां मण्डलाकारेण सागरतरङ्ग, बासन्तीलता, और पशलता इनके जैसी रचना के अनुसार अभिनय करने से दिलीपनाव्य १५ भदवाला है तलीयनाटक ईहाग, नषभ तुरग, नर, मकर, विहग, व्याल, किन्नर, रु, सरभ, चमर, कुञ्जर, बनलता, पद्मलता, इनके जैसी रचना के अनुसार अभिलश करने से अनेक प्रकार का है। चतुर्थनाट्य एकतोचक विधातोच, एकनश्चक्रवाल, विधातश्चक्रवाल, और अर्धतश्यक्रवाल के भेद से ५ प्रकार का है एकत्तोचकनाटक में नर्तक जल एक दिशामें धनुष्य के आकार की अणिमें रहकर नर्तन करते हैं विधातो चक्रनाटक में आमने પુપાવલિ. પપત્ર, સાગર તરંગ, વાસંતીલતા અને પત્રલતા. એમના જેવી રચના સૂજબ અભિનય કરવાથી દ્વિતીય નાટ્ય ૧૫ ભેદવાળું છે. તૃતીય નાટક ઈહામૃગ, હષભ, તુરગ न२, भ४२, वि, व्यास, 81२, २२, सरस, यम२, २, वनसता, पसता, એમની જેવી રચના મુજબ અભિનય કરવાથી અનેક પ્રકારનું છે. ચતુર્થ નય એક-ચક્ર, દ્વિધાતેચક, એક્તશ્ચકવાલ દ્વિધાશ્ચકવાલ અને અર્વતશ્ચકવાલના ભેદથી ૫ પ્રકારનું છે, એકતે ચક નાટકમાં નક એક દિશામાં ધનુષના આકારની શ્રેણીમાં રહીને નર્તન
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy