SearchBrowseAboutContactDonate
Page Preview
Page 689
Loading...
Download File
Download File
Page Text
________________ ६८०. अम्बुढोपमामि । इज्जाई जोयणप्पयाई' महेन्द्रध्वजोऽर्द्धतृतीयानि योजनशनानि साद्विशनयोजनानि उच्च इत्यर्थः, अथ अवशिष्ट भवनवासीन्द्र वक्तव्यताम् अस्यानिदेशेनाह-एवं' इत्यादि एवं असुरिंद वजिआणं भवणवासिइंदाणं' एवमरेन्द्रवजितानां भवनबासीन्द्राणाम् एवं धरणेन्द्रन्यायेन असुरेन्द्राभ्यां चमरवासीन्द्राभ्यां वनितानां भवनवासीन्द्राणाम् भूतानन्दादीनां वक्तध्यता ज्ञातव्या 'णवर नवरम् अयं विशेष: 'अमुगणं ओघममग घंटा' अमुगणाम् अनुरकुमाराणाम् ओघस्वरा घण्टा ‘णागाणं मेघम्सरा' नागानां नागकुमागणां मेघस्वरा 'मुवण्णाणं इसरसरा' सुवर्णानां गरुडकुमाराणां घण्टा मस्वग घण्टा "विजणं कोचस्सरा' विद्युतां विद्युत्कुमाराणां क्रौंचस्वरा घण्टा अग्गीणं मंजुम्सरा' अग्नीनाम् अग्निकुमाराणाम् मेघस्वर नामकी घंटा थी पदात्पनीकाधिपति का नाम भद्रसेन था २५ हजार योजन प्रमाण विस्तार वाला इसका यान विमान था इसकी महेन्द्र ध्वजा २५० योजन की ऊंची थी 'एवमसुरिंदवज्जियाणं भवणवामिदाणं, णव असुराणं ओघस्सरा घण्टा णागाणं मेघस्सग सुवगाणं हलस्सरा, विज्जूणं कोचस्सरा, अग्गीणं मंजुस्लरा दिसाण मंजुघोसा, उदहीणं सुस्लरा, दीवाणं महुरस्सरा, वाऊणं णंदिस्सरा, थणियाणं दिघोसा, चउसठ्ठी बलु छच्च सहस्सा उ असुरवजाणं ! सामाणिआ उ एए चउग्गुण! आपरग्बाउ ||१|| इसी तरह ले धरणेन्द्र की वक्तव्यता के अनुसार असुरेन्द्रों-नगर और बलीन्द्र को छोडकर भवन वासीन्द्रों के भूतानन्दादिकों के सम्बन्ध मी सो वक्तव्यता जाननी चाहिये । अन्तर केवल इतना ही है कि अलुरकुमारों की घंटा ओघस्वरा नामकी नागकुमारों की घंटा मेघस्वरा नाम की है सुपर्ण कुमारों की घंटा हमस्वरा नामकी है विद्युत्कुमारों की घंटा क्रौचस्वरा नामकी है अग्निकुमारों की घंटा मंजुस्वरा नामकी है दिक्कुमारों की घंटा मंजुघोपा नामकी है उदधिઆત્મરક્ષક દેથી યુક્ત થઈને આવ્યો. એની મેઘવર નામની ઘટ હતી પરાત્પનીકાધિપતિનું નામ ભદ્રસેન હતું. ૨૫ હજાર યેાજન પ્રમાણ વિસ્તારવાળું એનું યાન-વિમાન હતું. આની भडेन्द्र २५० थान रेखा यी ती 'एव मसुरिंदवज्जियाणं भवणवासिइंदाणं णवर असुरोण ओघम्सरा घण्टा गागाणं मेघस्सरा सुवण्णाणं हंसस्सरा, विज्जूणं कोंचरसरा, अग्गीणं मंजुरस्सरा दिसाणं मंजुघोसा, उहीणं सुस्सरा, दीवाणं महुरसरा, वाऊणं णंदिस्सरा, धणियाणं गंदिघोसा, चउसट्ठी खलु छच्च सरस्सा उ असुरवज्जाणं सामाणिआ उ एए चउरगुणा आयरक्खाउ ॥ १ ॥' मा प्रमाणे शेन्द्रनी पतव्यता भुषण मसुरेन्द्रीચમર અને બલીન્દ્રોને બાદ કરીને ભવનવાસીન્દ્રોના–ભૂતાનન્દાદિકના વિશેની વક્તવ્યતા જાણવી જોઈએ. તફાવત ફક્ત આટલે જ છે કે અસુરકુમારોની ઘંટા ઓઘસ્વરા નામક છે અને નાગકુમારની ઘંટા મેઘસ્વરા નામક છે. સુપર્ણકુમારની ઘટા હંસસ્વરા નામક છે. વિદ્યુહુમાની ઘંટા ચસ્વરા નામક છે. અગ્નિકુમારની ઘંટ મંજુવર નામક છે.
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy