SearchBrowseAboutContactDonate
Page Preview
Page 688
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमवक्षस्कार सू. ८ चमरेन्द्रभवनवासिनां निरूपणम् ६७९ ६० सहस्राणि मध्यमायां ७० सहस्राणि वाह्यायां ८० सहस्राणि भूतानन्दस्याभ्यन्तरिकायां पर्षदि ५० सहस्राणि मध्यमायां ६० सहस्राणि बाह्यायां ७० सहस्राणि अवशिष्टनां भवन वासि पोडशेन्द्राणां मध्ये ये वेणुदेवादयो दक्षिणश्रेणिपतयस्तेषां पर्पत्रयं धरणेन्द्रस्येव उत्तर श्रेण्यधिपानां वेणुदालिप्रमुखाणां भूतानन्दस्यैव ज्ञातव्यम्, अथ धरणः 'तेणं कालेणं तेणं समए णं धरणे तहेव' तस्मिन् काले तस्मिन् समये धरणस्तथैव चमरवत्, अयं विशेष: 'णाणत्त' नानात्वं भेदः 'छ सामाणिअ साहस्सीओ' षट् सामानिकसहस्राणि 'छ अग्गमहिसीओ चउगुणा आयरक्खा' षडग्रमहिष्यः चतुर्गुणा आत्मरक्षशः, षट् संख्यातश्चतुर्गुणा २४ आत्मरक्षका इत्यर्थः 'मेघस्सराघंटा' मेघस्वरा घण्टा 'भद्दसेणो पायत्ताणीयाहिवई' भद्रसेनः तन्नामकः पदात्यनीकाधिपतिः 'विमाणं पणवीसं जोयणसहस्साई विमानं पञ्चविंशति योजनसहस्राणि पञ्चविंशतिसहस्रयोजनपरिमितं विस्तारायाममित्यर्थः 'महिंदम्झओ अद्धा६० हजार, मध्यपरिषदा में ७० हजार और बायपरिषदा में ८० हजार देव हैं। भूतानन्दकी आभ्यन्तरपरिषदा में ५० हजार मध्यपरिषदा में ६० हजार और बाह्यपरिषदा में ७० हजार देव है । अवशिष्ट भवनवासियों के १६ इन्द्रों में से जो वेणुदेवादिक दक्षिण श्रेणिपति हैं उनकी परिषत्रय धरणेन्द्र की परिषत्रय के जैसी है तथा उत्तरश्रेणि के अधिपति वेणुदालि आदिकों की परिषत्रय भूतानन्द की तीन परिषदाओं के जैसी है ऐसा जानना चाहिये 'तेणं कालेणं तेणं समएणं धरणे तहेव' उस कालमें और उस समय में धरण भी चमर की तरह ही बडे-भारी ठाटबाट से मन्दर पर्वत पर आया परन्तु वह 'छ सामाणिय साहस्सीओ, ६ अग्गमहिसीओ, चउग्गुणा आयरक्खा, मेघस्सरा घण्टा, भद्दसेणो पायत्ताणीयाहिवई विमाणं पणवीसं जोयणसहस्साइं महिंदज्झओ अद्धाहज्जाई जोयणसयाई ६ हजार सामानिक देवों से ६ अग्रमहिषियों से एवं सामानिक देवों की अपेक्षा चौगुने आत्मरक्षकों से युक्त होकर आया इसकी મધ્ય પરિષદામાં ૭૦ હજાર, અને બાહ્ય પરિષદમાં ૮૦ હજાર દેવે છે. ભૂતાનન્દની આત્યંન્તર પરિષદામાં ૫૦ હજાર મધ્ય પરિષદામાં ૬૦ હજાર અને બાહ્ય પરિષદામાં ૭૦ હજાર દે છે. શેષ ભવનવાસિઓના ૧૬ ઈન્દ્રોમાંથી જે વેણુદેવાદિક દક્ષિણ એણિપતિઓ છે. તેમની પરિષદુ ત્રય ધરણેન્દ્રની પરિષદુ ત્રય જેવી છે તથા ઉત્તર શ્રેણીના અધિપતિ વેણુદાતિ આદિકની પરિષદુત્રય ભૂતાનન્દની ત્રણ પરિષદાઓ જેવી છે. એવું लशुन . 'तेणं कालेणं तेगं समरणं धरणे तहेव' ते ४ाणे म२ ते सभये ५२ ५ भूम 8.8-मा: साथै यभरनी गेम म४२ ५'त माव्या. पर ते 'छ सामाणिय साहस्सीओ ६ अग्गमहिसीओ, चउग्गुणा आयरक्खा, मेघस्सरा घंटा, भद्दसेणो पायत्ताणीयाहिवई विमाण पणवीसं जोयणसहस्साई महिंदमओ अद्धाइज्जाई जोयणसयाई' ६ १२ સામાનિક દેવેથો ૬ અમહિષીઓથી તેમજ સામાનિક દેવેની અપેક્ષાએ ચાર ગુણા
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy