SearchBrowseAboutContactDonate
Page Preview
Page 690
Loading...
Download File
Download File
Page Text
________________ ६८१ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू० ८ चमरेन्द्रभवनवासिनां निरूपणम् ' मञ्जुस्वरा घण्टा 'दिसाणं मंजुघोसा' दिशाम् दिक्कुमाराणाम् मजुघोपा घण्टा 'उदहीणं मुस्सरा' उर्दधीनाम् उदधिकुमाराणाम् सुस्वरा घण्टा 'दीवाणं महुरस्सरा' द्वीपानां द्वीपकुमाराणां मधुरस्वरा घण्टा 'पाऊणं णंदिस्सरा' वायूनां वायुकुमाराणां नन्दि. स्वरा घण्टा 'थणिभा गं गंदिघोसा' स्तनितानां स्तनितकुमाराणं नंदिघोषा घण्टा एषामेवोतानुक्तसामानिक संग्रहार्थम् गाथामाह-'चउसट्ठी सट्टी खलु छच्च सहस्साउ अमुरवजाणं' सामाणिआउ एए चउग्गुणा आयरक्खाउ ॥१॥ चतुष्पष्टिः षष्टिः खलु षट् च सहस्राणि असुरवर्जानां सामानिकाच एते चतुर्गुणाः आत्मरक्षकाः ॥१॥ तत्र चतुप्पष्टिश्चमरेन्द्रस्य, षष्टिबलीन्द्रस्य खलु निश्चये पट् सहस्राणि, अमुरवानां धरणेन्द्रादीनामष्टादश भवनवासीन्द्राणाम्-सामानिकाः, च पुनरर्थे भिन्नक्रमे तेन एते सामानिकाः, चतुर्गुणाः, पुनरात्मरक्षकाः भवन्ति ॥१॥ 'दाहिणील्लाणं पायताणीआहिवई असेणो उत्तरिल्लाणं दक्खोत्ति' दाक्षिणात्यानां चमरेन्द्रवर्जितानां भवनपतीन्द्राणां भद्रसेनः पदात्यनीकाधिपतिः, औत्तराहाणां बलिवर्जितानां दक्षो नाम पदात्यनीकाधिपतिः । अथ व्यन्तरेन्द्रज्योतिप्केन्द्राः 'वाणमंतर' कुमारों की घंटा सुस्वरा नामकी है द्वीपकुमारों की घंटा मधुरस्वरा नामकी है वायुकुमारों की घंटा नन्दिघोषा नामकी है इन्हीं के सामानिक देवों को संग्रह करके प्रकट करनेवाली यह गाथा सूत्रकार ने कही है-चमर के सामानिक देवों की संख्या ६४ हजार है बलीन्द्र के सामानिक देवों की संख्या ६० हजार है धरणेन्द्र के सामानिक देवों की संख्या ६ हजार है इसी तरह ६ हजार असुरवर्ज धरणेन्द्रादि १८ भवनवासीन्द्रों के सामानिक देव हैं तथा इनके आत्मरक्षक देव सामानिक देवों से चौगुने हैं । 'दाहिणिल्लाणं पायत्ताणियाहिवई भद्दसेणो उत्तरिल्ला णं दक्खोत्ति' दक्षिणदिग्वतां चमरेन्द्रवर्जित भवनपतीन्द्रों का पदात्यनीकाधिपति भद्रसेन है तथा उत्तर दिग्वीं बलिवर्जित भवन पतीन्द्रों का पदात्यनीकाधिपति दक्ष है यद्यपि घंटादिकों का कथन पहिले अपने अपने प्रकरण में आए हुए सूत्रों द्वारा कहा जा चुका है फिर भी દિકુમારની ઘંટા મંજુષા છે. ઉદધિકુમારની ઘંટા સુરવરા નામક છે. દ્વીપકુમારની ઘંટા મધુર સ્વરા નામક છે. વાયુકુમારની ઘટા નદિશે ષા નામક છે. એમના જ સામાનિક . દેવેને સંગ્રહ કરીને પ્રકટ કરનારી આ ગાથા સૂત્રકારે કહી છે–ચમરના સામાનિક દેવેની . સંખ્યા ૬૪ હજાર છે. બલીન્દ્રના સામાનિક દેવની સ ખ્યા ૬૦ હજાર છે. ધરણેન્દ્રના સામાનિક દેવેની સંખ્યા ૬ હજાર છે. આ પ્રમાણે ૬ હજાર અસુરવ ધરણેન્દ્રાદિ ૧૮ ભવન વાસીન્દ્રોના સામાનિક દેવે છે તેમજએમના આત્મરક્ષક દેવે સામાનિક દેવે કરતાં यार गए। छे. 'दाहिणिल्लाणं पायत्ताणीआहिवई भदसेणो उत्तरिल्लाणं दक्खोत्ति' क्षिय દિગ્વતી અમરેન્દ્ર વર્જિત ભવનપતીન્દ્રોને પદત્યનીકાધિપતિ ભદ્રસેન છે. તથા ઉત્તર 'દિવર્તી બલિ વર્જિત ભવનપતીન્દ્રોનો પદાયનેકાધિપતિ દક્ષ છે. જો કે ઘંટાદિકનું કથન પહેલાં પિત–પિતાના પ્રકરણમાં આવેલાં સૂત્રો વડે કહેવામાં આવેલું છે તે સમુદાય વાક્યમાં ज० ८६
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy