SearchBrowseAboutContactDonate
Page Preview
Page 666
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका - पञ्चमवक्षस्कार: सू. ६ यानादि निष्पन्ननन्तरीयशक्रकर्तव्यनिरूपणम् ६५७... 'उनागच्छित्ता' उपागत्य 'भगवओ तिथयरस्स जम्मणभवणं तेणं दिव्वेणं तिक्खुत्तो. आयाणिपयाहि णं करेइ' भगवतस्तीर्थकरस्य जन्मभवनं तेन दिव्येन यानविमानेन त्रिः - कृत्वः - वारत्रयम् आदक्षिणप्रदक्षिणं करोति सः शक्रः 'करिता ' कृत्वा भगवओ तित्थयरस्स, जम्मणभवणस्स उत्तरपुर स्थिमे दिसीभागे चउरंगुलमसंपत्तं धरणियले तं दिव्यं जाणविमाणं ठवे ! भगवतस्तीर्थकरस्य जन्मभवनस्य उत्तरपौरस्त्ये दिग्भागे ईशानकोणे चतुरङ्गुलमसं-प्राप्तम् धरणितले तं दिव्यं यान विमानं स्थापयति 'ठवित्ता' स्थापयित्वा 'अहिं अगमहि-' iti ahe areas गंधव्वाणिएण य णट्टाणीपण य सद्धिं ताभो दिव्त्राओ जाणविमाणाओ - कि जंम्बूद्वीप के बराबर था कम कर दिया इस तरह सबका संकोच करता २ यावत् वह जहां पर जम्बूद्वीप नामका द्वीप था और उसमें भी जहाँ पर भारतक्षेत्र था और उसमें भी जहां पर भगवान् के जन्म का नगर था और उसमें भी जहां पर भगवान् तीर्थंकर का जन्म भवन था वहां पर आया । यहाँ पर इस यावत् शब्द से 'जेणेव जंबुद्दीवे दीवे जेणेव भरहे वासे' इन पदों का ग्रहण हुआ है 'उवागच्छित्ता' आकर के 'भगवओ तित्थयरस्स जम्मणभवणं ते णं दिग्वेणं जाणविप्राणेणं तिक्खुत्तो आयाहिणं पयाहिणं करेह' उस शक्र ने भगवान् तीर्थकर के जन्म भवन की तीनवार उस दिव्य विमान से प्रदक्षिणा की 'करिता' तीन बार प्रदक्षिणा करके 'भगवओ तित्थयरस्स जम्मणभवणस्स उत्तरपुरस्थिमे दिसी भागे चउरंगुलमसंपत्तं धरणियले तं दिव्वं विमाणं ठवे फिर उस शक्र ने भगवान् तीर्थकर के जन्म भवन के ईशान कोनेमें चार अंगुल अधर जमीन पर उस दिव्य यान विमान को स्थापित करदिया 'ठवित्ता अहिं अग्गमहिसीहिं दोहिं अणीएहिं गंधव्वाणीए ण य णट्टाणीएण य सद्धि ताओ વિમાન હતું, તેને સકુચિત કરવા માટે તેણે તેના વિસ્તારને કે જે જમ્મૂ દ્વીપ જેટલા હતા, ક્રમ કરી નાખ્યું. આ પ્રમાણે સ` રીતે સકેચ કરતા કરતા યાવત તે જ્યાં જમ્બુદ્વીપ નામક દ્વીપ હતા અને તેમાં પણ જ્યાં ભરત ક્ષેત્ર હતુ, અને તેમાં પણ જયાં ભગવાનના જન્મ થયા. તે નગર હતુ. અને તેમાં પણ જ્યાં ભગવાન તીથ કરતું જન્મ ભવન હતુ ત્યાં ; गयो अडीं यावत् शब्दथी 'जेणेव जंबुद्दीवे दीवे जेणेव भरहेबासे' मा यही श्रद्धा थयां छे. 'उवागच्छित्ता' त्यां वर्धने 'भगवओ तित्थयरस्स जम्मणभवणं तेणं दिव्वेणं जाणविमाणेणं तिक्खुत्तो आयाहि पाहिणं करेइ' ते शडे भगवान तीर्थ ४२ना न्भलवननी त्रयु वार ते हिव्य विभानथी प्रक्षिणा ४री. 'करिता' त्र वार प्रदक्षिणा हरीने 'भवगओ तित्थयरस्स जम्मणभवण रस उत्तरपुरत्थि मे दिसीभागे चउर गुलमसंपत्तं धरणियले तं दिव्वं विमाणं ठवेइ' पछी ते श ભગવાન તીર્થંકરના જન્મ ભવનના ઈશાન કોણમાં ચાર અંશુલ અદ્ધર જમીન ઉપર તે . हिव्य यान-विभानने स्थापित यु. 'ठवित्ता अट्ठहिं अग्गमहिसीहिं दोहिं अणीएहिं गंध. दाणीए ण य णट्टाणीपण य सद्धिं ताओ दिव्वाओ जाणविमाणा पुरत्थिमिल्लेणं तिसोवाण ROA3 ·
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy