SearchBrowseAboutContactDonate
Page Preview
Page 650
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः स. ५ पालकदेवेन शक्राक्षानुसारेण विकुर्वणादिकम् ६४१ त्यर्पयति, समर्पयति स पालको देवः यावत्पदसंग्रहश्चायम् 'तत्सणं दिव्यस्स जाणविमाणस्स इमे एयासवे वण्णावासे पण्णत्ते से जहा णामए अइरुग्गयस्म हेमंतिअवालसरिअस्स खाइलिंगालाणवा रत्ति पन्जलिआणं जासुमणवणस्स वा केसुभवणस्स वा पलिजायवणस्स वा सधओ समंता संकुलमिभस्म भवेएयारूवेसिया १५ णो इणद्रे समहे, तस्स णं दिस्स जाणविमाणस्स इत्तो रट्टतराए चेच ४ वण्णे पण्णत्ते गंधो फासो जहा मणीणं, तए णं से पालए देवे तं दिव्वं जाणनिमाणं विउवित्ता जेणेव सक्के ३ तेणेव उवागच्छइ, उवागच्छित्तो सक्कं ३ करयलपरिग्गहियं दसनह सिरसावत्तं मत्थए अंजलिं कटु जएणं विजएणं वद्धावेइ वद्धावित्ता तमाणत्ति, इति अत्र व्याख्या-तस्य खल दिव्यस्य यानविमानस्य अयमेतद्रूपो वर्णव्यास: प्रज्ञप्तः स यथानामकोऽचिरोद्तस्य तत्कालोदितत्य हैमन्तिकस्य हेमन्तकालसम्वन्धिनो बालसूर्यस्य खादिराङ्गाराणां वा खदिरसम्बन्धिनामग्निनाम् ‘रत्ति' सप्तम्यर्थे द्वितीया रात्री प्रज्वलिता. से स्थापित किये इत्यादि रूपसे यह लव कथन सूर्याभ देव के यान विमान के प्रकरण में कहे गये पाठ के अनुसार प्रत्यर्पयन्ति' इस क्रियापद तक जानना चाहिये यहां का पाठ इस प्रकार से है जो यहां यावत्पद से गृहीत हुआ है 'तस्स णं दिध्वस्त जाणविमाणस्ल इमे एयारवे वण्णावासे पण्णत्ते-से जहाणामए अइरुग्गयस्त हेमंतिय पाल सरियस्स खाइलिंगालाण वा रत्ति पज्जलिआणं जासुमणवणस्त वा केस्नुअवणासचा पलिजायवणस्त वा सव्वओ समंता संकुसुमिअस्स, भवेएघारूवे लिया ? जो इणटे समझे, तस्ल णं दिव्यस्स जाणविमाणस्स इसो इतराए चेक ४ वणे पणते, गंधो फासो अजहा क्षणीणं, तए णं से पालए देवे तं दिव्वं जाणविमाणं विउवित्ता जेणेव सक्के ३ तेणेव उवागच्छइ २ उवागच्छित्ता सक्कं ३ करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कटु जए णं विजएणं वदावेद वद्धावित्ता तप्राणत्तिअं' इस पाठ की व्याख्या इस प्रकार से है-उस दिन यान विमान का वह इस प्रकार का वर्ण वर्णक है-जैसा तत्काल પિતાની વિમુખ્ય શક્તિથી સ્થાપિત કર્યા વગેરે રૂપમાં આ બધું કથન સુભદેવના यान-विभान प्रश्रय भावाभा मावस या प्रमाणे प्रत्यर्पयन्ति' 21 या ५६ सधी तशी स . त्या ते पा8 20 प्रमाणे छ. २ मा यावत् ५४थी गृहीत थये। छे-'तस्स ण तस्स दिव्वस्स जाणविमाणस्स इमे एयारूवे वण्णावासे पण्णत्ते से जहाणामए अइरुगगयस्स हेमंतियवालसरिनस्स खोइलिंगालाण वा रत्ति पञलिआणं जासुमणवणस्स वा केसूअ वणस्स वा पलिजायवणस्स वा सव्वओ समतो संकुसुमिअस्स भवेयारूवे सिया ? णो इणदें समटे तस्स णं दिव्वस जाणविमाणस्स इत्तो इतराए चेव ४ वण्णे पण्णत्ते, गंधो फासो अ जहा मणीणं, तए णं से पालएदेवे तं दिव्य जाणविमोणं विउव्वित्ता जेणेव सक्के३ तेणेव उवागच्छइ उवागच्छित्ता सक्कं ३ कश्यलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कटु जएणं विजएणं वद्धावेइवद्धावित्ता तमाणत्तिमा पानी व्यायामा प्रमाणे छे. ते हिव्य यान-विमानने वવર્ણક–જે પ્રમાણે તત્કાલ ઉદિત થયેલા શિશિર કાળના બાલ સૂર્યને કે રાત્રિમાં પ્રજવલિત ज० ८१
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy