SearchBrowseAboutContactDonate
Page Preview
Page 651
Loading...
Download File
Download File
Page Text
________________ ફગ अम्बूद्वीपप्रज्ञतिसूत्रे नाम् जपावनस्य वा किंशुकवनस्य वा पारिजातवनस्य वा कल्पद्रुमत्रनस्य वा सर्वतः समन्तात् सम्यक् कुसुमितस्य, अत्र शिष्यः पृच्छति भवेदेतद्रूपः स्यात् कदाचित् छरिराह - नायमर्थः समर्थः तस्य खलु दिव्यस्य यानविमानस्य इत इष्टतरक एव कान्ततरक एवेत्यादि प्राग् वत् वर्णः प्रज्ञप्तः गन्धः स्पर्शश्च यथा प्राङ् मगीनामुक्तस्तथा यान विमानस्यापि वक्तव्यः, अत्र पालकविमानवर्णके प्राक् मणीनां वर्णादयः उक्ताः पुनर्विमानवर्णकादिकथनेन पुनरुक्तिर्न शङ्कनीया, पूर्वंहि अवयवभूतानां मणीनां वर्णादगः प्रोक्ताः सम्प्रति अवयविनो विमानस्येति प्रोक्तशङ्काया अनवसरत्वात्, ततः खलु स पालको देवः तं दिव्यं यानविमानं विकुर्व्य यत्रैव शो देवेन्द्रो देवराजस्तत्रैव उपागच्छति उपागत्य शक्रं देवेन्द्रं देवराजं करतलपरिगृहीतं दशनखं शिरसावर्त मस्तके अंजलि कृत्वा जयेन विजयेन च वर्द्धयति वर्द्धयित्वा तामाज्ञप्तिकामिति यावत् पदग्राह्यसूत्रार्थः ॥ ०५ ॥ उदित हुए शिशिरकाल सम्बन्धी बाल सूर्यका, या, रात्रि में प्रज्वलित खदिर के अंगारों का या सब तरफ से कुसुमित हुए जपादन का या किंशुक (पलाश) के वन का, या कल्पद्रुमों के वनका वर्ण होना है वैसा ही इसका वर्ण था तो क्या हे भदन्त ! यह बात इसमें इसी प्रकार से सर्वथा रूपमें घटित होती है ? उत्तर प्रभु ने कहा- हे गौतम ! यह अर्थ समर्थित नहीं है क्योंकि उस दिव्य यान विमान का वर्ण इनकी अपेक्षा भी इष्टतरक - कान्ततरक कहा गया है इसका गंध और स्पर्श प्रागुक्त मणियों के गन्ध एवं स्पर्श के जैसा कहा गया है अवशिष्ट पाठ की व्याख्या सुगम है इस प्रकार के विशेषणों से विशिष्ट उस दिव्य यान विमान की विकुर्वणा करके वह पालकदेव जहां देवेन्द्र देवराज शक्र था वहां गया और वहां जाकरके उसने दोनों हाथों को जोडकर बडी विनय के साथ शक को जय विजय शब्दों से बधाते हुए यान विमान के पूर्ण रूप से निष्पन्न हो जाने की खबर दी ||५|| ખદિરના અંગારાને કે ચેામેરથી કુસુમિત થયેલા જપાવાનના કે કિંશુક (પલાશ) વનના કે કલ્પદ્રુમેાના વતના વણુ હાય છે તેવા જ માના વણુ હતે. તે શું કે ભદત ! આ વાત આમાં આ પ્રમાણે જ સથા રૂપમાં ઘટિત હાય છે? એના જવામમાં પ્રભુ કહે છે—કે હું ગૌતમ! આ અર્થે સમર્થિત નથી. કેમકે તે દિન્ય યાન–વિમાનના વણુ એ સ કરતાં પણ દૃષ્ટિ તરક, કાન્તરક કહેવામાં આવેલ છે. ાના ગધ તેમજ સ્પર્શી પ્રાગુપ્ત મણિએના અન્ય તેમજ સ્પર્શી જેવા કહેવામાં આવેલ છે. શેષ પાઠતી વ્યાખ્યા સુગમ છે. આ પ્રકારના વિશેષણાર્થી વિશિષ્ટ તે દિવ્ય યાન—વિમાનની વિધ્રુણા કરીને તે પાલક દૈવજ્યાં ધ્રુવેન્દ્ર દેવરાજ શક હતા ત્યાં ગયા અને ત્યાં જઈને તેણે મને હાથેાને જેડીને વિનયપૂર્વક શક્રને જય-વિજય શબ્દથી વધામણી આપતાં યાનવિમાન પૂર્ણ રૂપમાં निष्यन्न थयुं छे, भेवी भगर आयी. ॥ ५ ॥
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy