SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ હૃદ अम्बूतिसूत्रे हसणं' एवम् दक्षिणपूर्वायाम् अग्निकोणे अभ्यन्तरपपदः, सम्बन्धिनां द्वादशानां देवसहस्राण द्वादश भास सहस्राणि 'दाहिणे णं मज्झिमाए चउदसहं देवसाहस्तीर्ण' दक्षिणस्यां मध्य मायाः पर्पदः सम्बन्धिनां चतुर्दशानां देवसहस्राणां चतुर्दशभद्रासन सहस्राणि 'दाहिणपञ्चत्थिमेवं बाहिरपरिसाए सोसण्डं देवसाहस्सीणं' दक्षिणपश्चिमायां नऋतकोणे वाह्यर्पदः सम्बन्धिनां पोडशानां देवसहस्राणां पोडशभद्रासन सहस्राणि 'पच्चत्थिमेणं सत्तण्हं अणिआदिवइति' पश्चिमायां सप्तानां अनीकाधिपतीनां सप्तभद्रासनानीति 'वए णं तस्स सीहासणस्स चउद्दिसिं उन्हं चउरासीणं आयरक्खदेवसाहस्सीणं' ततः प्रथमवल्यस्थापनानन्तरं द्वितीये वलये तस्य सिंहासनस्य चतुर्दिशि चतसृणां चतुरशीतीनां चतुर्गुणीकृत चतुरशीतिसंख्याकानाम् आत्मरक्षत्र, देवसहस्राणां पट्त्रिंशत्सहस्त्राधिकलक्षत्रयमितानाम् आत्मरक्षकदेवानामित्यर्थः, पत्रिंशत्सहस्राधिकलक्ष त्रयमितानि भद्रासनानि विकुर्वितानि इत्यर्थः, 'एवमाई विभासिन्यं सूरिआगमेणं जाव पच्चपिणेड़' एवमादि विभापितव्यम् - इत्यादिवक्तव्यम् सूर्याभगमेन यावत्प्रमें, इशान दिशा में, शक्र के ८४ हजार सामानिक देवों के ८४ हजार भद्रासन पूर्वदिशा में आठ अग्रमहिषियों के आठ भद्रासन, अग्निकोण में आभ्यन्तर परिपदा के १२ हजार देवों के १२ हजार भद्रासन 'दारिणेण मज्झिमाए चउदसण्हं देव साहसणं, दाहिण पच्चत्थिमेणं बाहिरपरिसाए सोलसहं देवसाहस्सीणं पच्चत्थिमेण सत्त अणिआहिवईणनि दक्षिणदिशा में मध्यपरिषदा के १४ हजार देवों के १४ हजार भद्रासन और नैर्ऋतकोण में बाह्यपरिषदा के १६ हजार देवों के १६ हजार भद्रासन तथा पश्चिमदिशा में सात अनीकाधिपनियों के सात भद्रासन स्थापित किये 'तणं तस्म सीहासणहस चउद्दिसिं चउण्हं चउरासीणं आयरक्खदेवलाहस्सीणं एवमाई विभासिन्वं सूरियाभरामेणं जाव पच्चपिर्णतित्ति' इसके बाद उसने उस सिहासन की चारों दिशाओं में ८४८४ हजार आत्मरक्षक देवों के ८४-८४ हजार भद्रासन अपनी विकुर्वणा शक्ति " તે સિહાસનના વાયવ્ય કાણુમાં, ઉત્તર દિશામાં, ઈશાન દિશામાં શક્રના ૮૪ હજાર સામાનિક દેવાના ૮૪ હજાર ભદ્રાસના પૂર્વ દિશામાં, આઠે અગ્રમહિષીએના આઠ ભદ્રાસના અગ્નિકાણુમાં આભ્યતર પરિષદાના ૧૨ હજાર દેવાના ૧૨ હેજાર ભદ્રાસના 'दाहिणेणं मज्झिमाए चउदसहं देवसाहम्सोणं, दाहिणपच्चत्थिमेगं बाहिरपरिसाए सोल सण्डं देवसाहस्सीणं पच्चत्थिमेणं सत्तहूं अणिआहिवईणति' दृक्षिणु हिशामां, मध्य परि વઢના ૧૪ હજાર દેવાના ૧૪ હજાર ભદ્રાસને અને નેતકણમાં ખાદ્ય પરિષદાના ૧૬ હર દેવાના ૧૬ હેજાર ભદ્રાસના તથા પશ્ચિમ દિશામાં સાત અ કાધિપતિઓના सात भद्रासना स्थापित र्ध्या 'तएणं तस्स सीहासणस्य चउद्दिसिं चउन्हं चउरासीणं आयर क्खदेव साहुम्सीणं एवमाई विभासिअव्वं सूरियाभगमेणं जाव पच्चविणंति त्ति' त्यार તેણે તે સિંહાસની ચેમેર ૮૪-૮૪ હજાર આત્મરક્ષક દેવેના ૮૪૮૪ હજાર ભદ્રાસને
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy