SearchBrowseAboutContactDonate
Page Preview
Page 648
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमवक्षस्कार सू. ५ पालकदेवेन शमशानुसारेण विकुर्वणादिकम् ६३१ 'वेइज़माणा- वेइज्जमाणा पलंबमाणा २ पझंझमाणा २ ओरालेणं मणुण्णेणं मणहरेणं' इति संग्रहः व्येज्यमाना २ प्रलम्बमानाः २ एझंझमाणा २ शब्दं कुर्वन्तः २ उदारेण मनोज्ञेन मनोहरेण 'जाव अईव २ उवमोभेषाणा २ चिट्ठतित्ति' यावत् अतीव २ उवशोभमाना: २ तिष्ठ: न्तीति, यावत्यदात् “ससिरीए' सश्रीकाः इतिग्राह्यम् । । सम्प्रति अनास्थाननिवेशनप्रक्रियामाह-'तस्य गं' इत्यादि 'तस्स णं सीहासणः स्स अवरुत्तरेणं' तस्य खलु सिंहासनस्य अपरोत्तराया अत्र इत आरभ्य सर्वत्र सप्तम्यर्थ तृतीया, तभाव-अपरोत्तराणां वायव्यामित्यर्थः 'उत्तरेणं'-उत्तरस्मात् 'उत्तरपुरस्थिः मेणं' उत्तरपूर्वायाम् ऐशान्याम् एत्य णं सक्कस्म चउरासीए सामाणिअसाहस्सीणं चउरासीए भदासणसाहस्सीओ' अत्र खलु शक्रस्य चतुरशीतेः सामानिकसहस्त्राणां चतुर शीतिसहस्रसंख्यकसामानिकानाम् उक्तदिनये चतुरशीतिभद्रासनसहस्राणि चतुरशीति. सहस्रसंख्यक भद्रासनानि 'पुरत्धिमेणं अट्ठण्डं अग्गमहिसीणं' पूर्वस्यां दिशि अष्टानामग्रमहिपोणाम् अष्ट भद्रासनानि ‘एवं दाहिणपुरस्थिमेणं अभितरपरिमाए दुवालसण्हं देवसाहअर्द्धहारों से उपशोभित थी अच्छे उदयवाली श्री-सुन्दर ढंग से बनी हुई थी और आपस में एक दूसरी माला से थोडी थोडी दूर थी पुरवाई हवासे ये मन्द मन्द रूपमें हिल रहीं थी इनके टकराने से जो शब्द निकलता था-वह कर्णइन्द्रिय को बडा आनन्द प्रद लगता था ये अपने आसपास के प्रदेश को सुगंधित कर रही थीं इस तरह से ये मालाएं वहां पर थी यहां पाठ में आगत यावत पाठ से 'देइज्जमाणा पलंदाणा, पझंझमाणा, ओरालेणं मणुण्णेणं मणहरेणं 'यह पद गृहीत हुआ तथा द्वितीय शावत्पाठ से 'सस्सिरीए' इस पदका ग्रहण हुभा है 'तस्स णं सीहासणस्त अवरुत्तरेणं उत्तरेणं उत्तरपुरस्थिमेणं एत्थर्ण सक्यारह चउरासीए सामाणियसाहस्तीणं चउरासीइ भद्दासणसाहस्सीओ, पुरथिमेगं अटण्हं अग्गमाहिसीणं एवं दाहिण पुरथिमेणं अभितरपरिसार दुभलमन्हं देव साहस्सीणं' उस सिंहासन के वायव्यकोने में, उत्तरदिशा ભિત હતી. સારા ઉદયવાળી હતી, સુંદર રીતે તૈયાર કરવામાં આવી હતી અને પરસ્પર એક બીજી માળાથી પરેવાઈ હોવાથી સંઘક્રિત થઈને મંદ-મંદ રૂપમાં હંલી રહી હતી. એમની પરસ્પર સંઘટ્ટનાથી જે શબ્દ નીકળતું હતું તે અતીવ કર્ણ મધુર લાગતું હતું. એ માળાઓ પિતાના આસ-પાસના પ્રદેશને સુગંધિત કરતી હતી. એ પ્રમાણે એ भाना त्यांनी. मा ५४मारे यावत् शाह मावे। छे, तेनाथी 'वेइज्जमाणा, पलं बमाणा, पझंझमाणा, ओरालेणं मणुण्णेणं, मणहरेणं' मा पा गृहीत थयेटी छ. तभ मी यात पाथी 'सस्सिरीए' मा ५४नु र थयु छ. 'तस्स णं सीहासणस्स अवरुत्तरेणं उत्तरेणं उत्तरपुरस्थिमेणं एत्थणं सक्कस्स चउरासीइ भद्दासणसाहस्सीओ पुरस्थिमेणं अटण्हं अग्गमहिसीणं एवं दाहिणपुरस्थिमेणं अभितरपरिसाए दुवालसण्हं देवसाहस्सीणं'
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy