SearchBrowseAboutContactDonate
Page Preview
Page 647
Loading...
Download File
Download File
Page Text
________________ ६३८ जम्बूदीपप्रतिसूत्रे " मुत्तादामे' अत्र खलु महान एकः कुम्भिकः कुम्भपरिमाणो मुक्तादामा मुक्कामाला, 'से गं अन्नेहिं तद्युच्चत्तपना गमितेहिं चउहिं अक्कुंमिक्केर्हि मुत्तादामेहि सच्चओ समता संपरि क्लित्ते' स खलु मुक्तादामा अन्यैस्नदर्द्ध चतुःप्रमाणमितैः, चतुर्भिरर्द्धकुमिकैर्मुक्तादामभिः सर्वतः समन्तात् संपरिक्षिप्तः सम्यक्युक्तः इत्यर्थः, 'ते णं दामा तत्रणिज्जलंबूसगा' ते खलु दामानः, तपनी लम्बूकाः तत्र लम्वूपः कन्दुकाकारआभरणविशेषः तथा च सुवर्णनिर्मित कन्दुकाकाराभरणैः इत्यर्थः 'सुवण्णपयरगमंडिया' सुवर्णपत्रक्रमण्डिताः सुवर्णपत्रकैः शोभिताः 'णाणामणिरयणविचिहद्दारद्धहारउवसोभिया' नानामणिरत्नविविधहारार्द्धहारोपशोभिताः मण्डिता इत्यर्थः 'समुदया' समुदायाः 'इसि अण्णमण्णमसंपत्ता' इपद् अन्योन्यमसंप्राप्ताः 'पुण्याइएहिं मंदं एइज्जमाणा मंदं एइज्जमाणा' पूर्वादिकैः वातैः वायुभिः मन्दमेजमाना मन्दमेजमाना स्वल्पं यथास्यात्तथा कम्पमाना इत्यर्थः जाव निव्वुइकरेगं सदेणं ते परसे आ पूरेमाणा आपूरेमाणा' यावत् निर्वृतिकरेण शब्देन तान् प्रदेशान् अपूरयन्त आपूरयन्तः अत्र यावत्पदात् अंकुश की विकुर्वणा की 'एत्थ नहं एगे कुम्भिक्के सुत्तादामे' यहां फिर उसने कुम्भ प्रमाण एक विशाल मुक्ता मालाको विकुर्पणा की 'से णं अण्णेहिं तदद्युच्चत्तम्पमाणवित्तहिं चउहिं अद्धकुम्भिकेहि मुतादामेहिं सवओ समता संपरिक्खिते' यह मुक्कामाला अन्य मुक्कामालाओं से जो अपने प्रमाण से ऊंचाई में आधो थां और चार अर्धकुम्भ परिमाणवाली थी चारों ओर से अच्छी तरह से घिरी हुई थी 'तेगं दामा तवणिज्ज लंबूसगा सुवर्णपरमंडिया णाणामणिरयण विविहारद्वहारज्यत्तोभिया समुद्घा ईसि अण्णमण्णम संपत्ता पुत्रवाइएहिं बाएहिं मंद २ एइज्जमाणा जाब निव्वुइकरेणं सद्देणं ते पसे आपूरेमाणा २ जाब अईवडवसोममाणा २ चिति ति' ये मालाएं तपनीय सुवर्णनिर्मित कन्दूक के जैसे आभरण विशेषों से सहित धी सुवर्ण के पतरकों से मण्डित थीं नाना मणियों से, अनेक प्रकार के हारों से लागभां ते थे! वक्रभय अशनी विदुषा ४री. 'एत्थणं महं एगे कुम्भिके मुत्तादामे' અહીં ફરી તેણે કુમ્ભપ્રમાણ એક વિશ.ળ મુક્તામાળાની વિકુણા કરી તે નં અળદ્િ तदद्युच्चत्तप्पमाणभित्तेहि ं चउहि अद्धकुम्भिक्केहिं मुत्तादामेहिं सव्चओ समंता संपर વિષ્ણુપ્તે આ મુક્તામાળા અન્ય મુક્તામાળાઓની અપેક્ષા પ્રમાણમા ઉંચાઈમા અધી હતી અને ચાર અ કુંભ પરિમાણવાળી હતી. ચેમેર સારી રીતે પરિવૃત હતી. 'तेणं दामा तवणिज्जलवूसगा सुवण्णपयरग मंडिया णाणामणिरयणविविहहारहारउवसोमिया समुदया ईसि अण्णमण्णम संपत्ता पुत्राइएहि वाहिं मंदं २ एइज्जमाणा जाव निव्वुइकरेणं सद्देणं ते पसे अपूरेमाणा २ नाव अईय उसोभमाणा २ चिट्ठति' એ માળાએ તપનીય સુવણુ નિર્મિત મન્દુક જેવા આભરણુ વિશેષેથી સમલ કૃત હતા. સુવર્ણના પત્રોથી મ"ડિત હતી. વિવિધ મણિએથી, વિવિધહારાથી, અહહારાથી ઉપશે
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy