SearchBrowseAboutContactDonate
Page Preview
Page 642
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. ५ पालकदेवेन शक्रज्ञानुसारेण विकुर्वणादिकम् ६३३ पुरस्थिमेगं एत्थ णं सकस्स चउरासीए सामाणियसाहस्सीणं चउरासीइ भदासणसाहस्सीओ,पुरस्थिमेणं अटण्हं अग्गमहिसीणं एवं दाहिण पुरस्थिमेणं अभितरपरिसाए दुवालसहं देवसाहस्तीणं दाहिणणं दाहिणेयं मज्झिमाए चउदसण्हं देवसाहस्लीणं,दाहिणपञ्चत्थिमेणं बाहिरपरिसाए सोलसण्हं देवसाहस्सीणं पञ्चस्थिमेणं सत्तण्हं अणिआहिवईणं त्ति आयरक्खदेवसाहस्तीणं एवमाई विभासिअब्बं सुरिआभगमेणं जाव पच्चप्पिणति ति ।।सू. ५॥ छाया-ततः खलु पालको देवः शक्रेग देवेन्द्रेण देवराजेन एवमुक्तः सन् हृष्ट तुष्ट यावत् वैक्रियसमुद्घातेन समवहत्य तयैव करोति, इति तस्य खलु दिपस्य यानविमानस्य त्रिदिशि त्रिसोपानप्रतिरूपकाः वर्णकः 'तेषां खलु प्रतिरूपकाणां पुरतः प्रत्येकं प्रत्येकं तोरणा यावत् प्रतिरूपा १' तस्य खलु यानविमानस्य अन्तः वहुसमरमणीयो भूमिभागः स यथा नाम आलिङ्गपुष्कर इति या यावत् दीपितचर्मइति चा, अनेकशंकुकीलकसहस्रवितते, आर्तप्रत्यावर्तश्रेणि प्रश्रेणि सुस्थित सौवस्थिकधमान पुष्यमा क मस्यण्डकमकरण्डकजारमार पुष्शवली पनपत्र सागरतरङ्ग वासन्तीलतापमलवाभक्तिचित्रैः सच्छायैः सप्रभैः समरीचिकैः सोधोतैः नानाविधपञ्चवर्णैः मणिभिः उपशोभित : २' तेषां खलु माणीनां वर्णों गन्धः मध्यदेशभागे प्रेक्षागृहमण्डपः अनेकस्तम्भशतसन्निविष्टे वर्णको यावत्प्रतिरूपः । तस्योल्लोकः पालना भक्तिचित्रो यावत्सर्वतपनीयमयः यावत्प्रतिरूपः । तस्य खलु मण्डपस्य बहुसमरमणीयस्य बहुमध्यदेशभागे महती एका मणिपीठिका अष्ट योजनानि आयामविष्कम्भेण चत्वारि योजनानि वाहल्येन सर्वमणिमयीवर्णकः, तस्या उपरि महदेकं सिंहासनम् वर्णकः तस्योपरि महदेकं विजयदूप्यं सर्वरत्नमय वर्णका, तस्य मध्यदेशभागे एको वज्रमयः अंकुशः, अत्र खलु महान् एकः कुम्मिको मुक्तादामः, स खलु अन्यैः तदर्द्ध चतुः प्रमाणमितैश्चतुर्भिरर्द्धकुम्भिकैः, मुक्तादामभिः सर्वतः समन्तात् संपरिक्षितः, ते खलु दामानः तपनीयलंबूपकाः सुवर्णपत्रकमण्डिताः नानामणिरत्न विविधहारार्द्धहारोपशोभिताः समुदयाः अन्योन्यमसंप्राप्ताः पूर्वादिकैः वातैः मन्दमेजमाना एजमाना यावत् निवृत्तिकरेण शब्देन तान् प्रदेशान् आपूर्यमाणा आपूर्यमाणाः यावददीवोपशोभमाना, उपशोभमानास्तिष्ठन्तीति, तस्य खलु सिंहासनस्य अपरोत्तरेण उत्तरेण उत्तरपौरस्त्येन अत्र खलु शक्रस्य चतुरशीतेःसामानिकसहस्राणां चतुरशीतिः भद्रासनसहस्राणि पौरस्त्येन अष्टानामग्रमहीपीणाम्, एवं दक्षिणपौरस्त्येन आभ्यन्तरपरिषदो द्वादशानां देवसहसाणां दाक्षिणात्येन मध्यमाया चतुर्दशानां देवसहस्राणां दक्षिणपाश्चात्येन बाह्यपरिषदः पोडशानां देवसहस्राणां पाश्चात्येन सप्तानाम् अनीकाधिपतीनाम् इति, ततः खलु तस्य सिंहासनस्य चतुर्दिश चतसृणां चतूरशीतीनामात्मरक्षकदेवसहस्राणाम् एवमादि विभापितव्यम् 60 cm
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy