SearchBrowseAboutContactDonate
Page Preview
Page 643
Loading...
Download File
Download File
Page Text
________________ છ सूर्याभगमेन यावत्प्रत्यर्पयन्ति इति ।। . ५ ॥ टीका- 'तणं से पालए देवे सक्केणं देविदेणं देवरण्णा एवं वृत्ते समाणे हट्ट तह जाव उब्वियसमुग्धारणं समोहणित्ता रुहेव करेड़' ततः शक्रादेशस्वीकारान्तरं खलु स पालको 'देवः शक्रेण देवेद्रेण देवराजेन एवम् उक्तप्रकारेण उक्तः कथितः सन् दृष्ट तुष्ट यावत् वैक्रियसमुद्घातेन विकुर्वणा शक्त्या समवहत्य कृत्वा तथैव करोदि शक्राज्ञप्त्यनुसारेणैव पालकविमानं निर्मातीत्यर्थः, अत्र यावत् पदात् चित्तानन्दितः प्रीतिमनाः परमसौमनस्थितः हर्पवशविसर्पद हृदयः इति ग्राह्यम् जम्बूद्वीपप्रतिसूत्रे ar विमानस्वरूपवर्णनायाह - 'तस्स णं' इत्यादि 'तरस णं दिव्वस्स जाणविमाणस्स तिदिसि तओ तिसोवाणपडिख्वगा वण्णओ' तस्य खलु दिव्यस्य यानविमानस्य त्रिदिशि भागत्रये त्रयः त्रिसोपानप्रतिरूपकाः अतिरम्य सोपानत्रयमित्यर्थः वर्णकः अस्य वर्णनं बोध्यम् 'तेसि णं पडिरूवगाणं पुरओ पत्तेयं पत्तेयं तोरणा वण्णओ जाव पडिरून' तेषां खलु त्रिसोपानप्रतिरूपकाणां पुरतः अग्रे प्रत्येकं प्रत्येकं तोरणानि वहिर्द्वाराणि 'मेरुराव' इति भाषा 'तएण से पालए देवे सक्के णं देविदेणं देवरण्णा' 'तए णं से पालए देवे सक्केणं देविंदेणं देवरण्णा एवंवुत्ते समाणे' देवेन्द्र देवराज शक्र द्वारा इस प्रकार से कहे उस पालक देवने 'हट्ट तुट्ट जाव वेउच्चिय समुग्धारणं समोहणित्ता तहेव करेह' हृष्ट-तुष्ट यावत् होते हुए वैक्रिय समु धान करके उसी तरह से ग्रान विमान का निर्माण किया 'तस्ल णं दिव्वस्स जाणविमाणस्स तिदिलि त तिमोवाणपडिबगा वण्णओ' उसने उस दिव्य यान विमान की तीन दिशाओं में तीन सोपान प्रतिरूपकों की विकुर्वणा की उसका वर्णन यहां पहिले कहे गये वर्णन के अनुसार कहलेना चाहिये 'तेसिं णं पडिख्वगाणं पुरओ पत्तेयं २ तोरणा वष्णओ जाब पडिवा' इन तीन त्रिसोपानप्रतिरूपकों के अतिरम्य सोपानत्रय के आगे अर्थात् प्रत्येक सोपानत्रय के वहिद्वारों - महराबों की विकुर्वणा की इनका वर्णन 'प्रतिरूप' पद तक 'तरण से पालए देवे सक्केण देविंदेणं देवरण्णा' इत्यादि 'तएणं से पालए देवे सक्केणं देवि देणं देवरण्णा एवं वुने समाणे' देवेन्द्र देवराज शहू वडे या प्रभो यज्ञस थयेला ते पास हवे 'ह तुहू जात्र वेउच्चित्रसमुग्धाएणं समोह णित्ता तहेव करेइ' हृष्ट तुष्ट व थयेला ते पाहा देवे वैयि समुद्यात अने भाज्ञा भुलभ यान-विभाननी विश्र्वा हरी. 'तस्स णं दिव्यस्स जाणविगाणस्स तिदिसिं तओ तिसोवाणपडिवगा वण्णओ' तेथे ते हिन् यान-विभाननी ऋणु द्विशामभां ત્રણ સોપાન પ્રતિરૂપની વિધ્રુણા કરી. અહીં પહેલાં મુજબ જ વર્ષોંન સમજી લેવુ’ २ तोरणा वण्णको जाव पडिवा' या शु ની સામે એટલે કે પ્રત્યેક સોપાન યન 5 मे. 'ठेसिणं पविगण पुरओ पत्तेयं ત્રિસોપાન તિરૃપકેાન અતિ રચ ોપાન
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy