SearchBrowseAboutContactDonate
Page Preview
Page 641
Loading...
Download File
Download File
Page Text
________________ ६३३ भिएरशाह सउज्जोपासपउमलयतिरंगजारमार 'जम्बूद्वीपप्राप्ति ___ अथ शक्रज्ञप्तिस्वीकारानन्तरं यदनुतिष्ठतिस्म पालको देवस्तदाह-'तएणं से इत्यादि मूलम्-तए णं से पालयदेवे सक्केणं देविदेणं देवरण्णा एवंवुत्ते समाणे हद्वतु जाव वेउव्वियसमुग्घाएणं समोहणिता तहेव करेइ इति। तस्स णं दिव्वस्स जाणविमाणस तिदिसिं तो तिसोवाणपडिरूवगा वण्णओ तेसिं णं पडिरूवगाणं पुरओ पत्तेयं २ तोरणा वण्णओ जाव पडिरूवा१। तस्स णं जाणविमाणस अंतो बहुसमरमणिज्जे भूमिभागे से जहाणामए आलिंगपुक्खरेइ वा जाव दीवियचम्मेइ वा एवं अणेग संकुकीलकसहस्सरितते आवड पच्चावड सेढिपसेढि सुस्थिअ सोवत्थिय वद्धमाणपूसमाणवमच्छंडगमगरंडगजारमारफुल्लावलीपउमपत्त सागरतरंगवसंतलयपउमलयभत्तिचित्तेहिं लच्छाएहिं सप्पभेहिं समरीइएहिं सउज्जोएहिं णाणाविह पंचवण्णेहिं मणीहिं उवसो. भिए२ तेसिं गं भणीणं वण्णे गंधे, फासे अभाणियव्वे जहा रायप्पसेणइज्जे। तस्ल णं भूमिभागस्स बहुलज्झदेसमाए पेच्छाघरमंडवे अणेगखंभसयसन्निविटेवण्णओ जाव पडिरूवे तस्स उल्लोए पउमलयत्तिचित्ते जाव सत्र तवणिज्जमए जार एडिरूवे, तस्स णं संडवस्त बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेलमार्गसि महं एगा मणिपेढिया अट्ट जोयणाई आयामविक्खंसेणं चत्तारि जोयणाई बाहल्लेणं सव्वमणिमइ वण्णओ तीए उवरिं महं एगे सीहासणे वण्णओ तस्सुवरि महं एगे विजयदूसे सव्वरयणानए वण्णओ तस्स मज्झदेसभाए एगे वइरामए अंकुसे एत्थ णं महं एगे कुम्भिक्के मुत्तादाने से णं अण्णेहिं तदधुञ्चत्तप्पमाणमित्तेहिं चडहिं अद्धकुम्भिक्केहि मुत्तादामेहि सव्वओ समंता संपरिक्खित्ते तेणं दासा तवणिज्जलंबूलगा सुवण्णपय रगमंडिया णाणामणिरयणविविहहारद्धहारउवलोभिया लसुदया ईसि अण्णमण्णमसंपत्ता पुव्वाइएहि वाहिं मंदं २ एइज्जलाणा जाव णिन्वुइकरेणं सदेणं ते पएसे आपरेमाणा २ जाव अईव उवसोभेमाणा २ चिटुंति ति तस्ल णं सीहासणस्स अवरुपारेणं उत्तरेणं उत्तर
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy