SearchBrowseAboutContactDonate
Page Preview
Page 634
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका-पञ्चमवक्षस्कारः सू. ४ इन्द्रकृत्यावसरनिरूपणम् शब्दां योजनपरिमण्डलां सुघोषां तन्नाम्नी घण्टा त्रिः कृत्वः वारत्रयम् उल्लालयति वाक्ष्यति ताडयतीत्यर्थः । 'तएणं तीसे मेघोघरसिअगंभीरमहुरयरसदाए जोयणपरिमंडलाए सुघोसाए घंटाए तिक्खुत्तो उल्लालिआए समाणीए सोहम्मे कप्पे अण्णेहिं एगूणेहिं बत्तीसविमाणावाससयसहस्सेहिं ततः घण्टावाडनानन्तरं खलु तस्यां मेघौघरसितगम्भीरमधुरतरशब्दायां योजनपरिमण्डलायां सुघोषायां त्रिः कृत्वः, उल्लालितायां ताडितायां सत्यां सौधर्म कल्पे अन्येभ्यः एकोनेभ्यो द्वात्रिंशद् विमानावासशतसहस्रेभ्यः, अत्र सप्तम्यर्थे तृतीया तेन अन्येषु एकोनेषु द्वात्रिंशद् विमानावासशतसहस्रेषु द्वात्रिंशद विमानरूपाः ये आवासाः देववासयोग्यानि विमानानि तेषां शतसहस्त्रेषु-द्वात्रिंशल्लक्ष्यसंख्यकविमानेषु इत्यर्थः, 'अण्णाइं एगृणाई बत्तीसं घण्टासयसहस्साई जमगसमग कणकणारावं काउं पयत्ताइ हुत्था इति' अन्यानि एकोनानि द्वात्रिंशघण्टाशतसत्राणि एकोना-द्वात्रिंशल्लक्ष संख्यायुक्ता घण्टा इत्यर्थः । यमकसमकं युगपत् कणकणारावं कणकणाशब्दं कर्तुं प्रवृत्तानि आसन् इति । घण्टानादतो यत्प्रवृत्तं तदाह-'तए णं सोहम्मे कप्पे पासायविमाणनिक्खुडावडियसद्दसमुटिअ घंटापडेंसुआ सयसहस्ससंकुले जाए आवि होत्था' ततः घण्टानां कणकणशब्दप्रवृत्तेरनन्तरं खलु सौधर्मः कल्प: रसई जोयणं परिमण्डलं सुघोसं घंटं तिक्खुत्तो उल्लालेह, तए णं तीसे मेघोघरसिअ गम्भीरसहरयरसदाए जोयणपरिमण्डलाए सुघोसाए घण्टाए तिक्खुत्तो उल्लालिआए समाणीए' वहां आकर के उसने मेघोघ के रसित के जैसी गंभीर मधुरतर शब्दवाली एवं एक योजन परिमण्डलचाली सुघोषा घंटा को तीन वार ताडित किया इस प्रकार उस मेघोघ के रसित के जैसी गंभीर मधुर तर शन्दवाली एवं एक योजन परिमण्डलचाली सुघोषा नामकी घंटा के तीन बार ताडित होने पर 'सोहम्मे कप्पे अण्णेहिं एगणेहिं बतीसविमाणावाससयसहस्सेहि अण्णाई एगूणाई बतीसं घण्टासय सहस्साइं जमगलमगं कणकणारावं काउं पयत्ता हत्था इति' सौधर्म कल्प में और भी १ कम ३२ लाख विमानों में १ कम ३२ लाख और भी दूसरी घंटाएं एक साथ कणकण शब्द करनेलगी 'तएणं से सोहम्मे घंटं तिक्खुत्तो उल्लालेइ, तए णं तीसे मेघोघरसिअ गम्भीरमहुयरसदाए जोयणपरि. मण्डलाए सुघोसार घण्टाए तिक्खुत्तो उल्लालिओए समाणीए' त्यां मावा तो मेवाधना રસિત જેવી ગંભીર, મધુરતર શબ્દવાળી તેમજ એક જન પરિમંડળવાળી સુષા ઘંટાને ત્રણ વાર તાડિત કરી આ પ્રમાણે તે મેઘના રસિત જેવી ગંભીર, મધુરતર શખવાળી તેમજ એક જન પરિમડલવાળી સુષા નામક ઘંટા ત્રણ વાર તાડિત ४२वामा भावी त्यारे 'सोहम्मे कप्पे अण्णेहिं एगूणेहिं वतीस विमाणावाससयसहस्सेहि अण्णाई एगूणाई वत्तीसं घण्टासयसहस्साई जमगसमगं कणकणारावं काउं पयत्ताई हुत्था इति' સૌધર્મકલ્પમાં એક કમ ૩૨ લાખ વિમાનમાં, ૧ કમ ૩૨ લાખ બીજી ઘટાઓ એકી સાથે तन मनन् २०ी esी. 'तए णं से सोहम्मे कम्पे , पासायविमाणनिवडावडिअ सहस ० पर
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy