SearchBrowseAboutContactDonate
Page Preview
Page 635
Loading...
Download File
Download File
Page Text
________________ ___जम्बूद्वीपप्राप्तिसूत्रे प्रासादविमाननिष्कूटापतितशब्दसमुत्थितघण्टाप्रतिश्रुतशतसहस्रसंकुलो जातथापि आसीदिति, तत्र प्रासादानां विमानानां वा ये निष्कूटाः गम्भीरप्रदेशाः तेषु ये आपतिवाः संप्राप्ताः शब्दाः, शब्दवर्गणाः पुद्गलाः तेभ्यः समुत्थितानि यानि घण्टा प्रतिश्रुतानां घण्टा सम्बन्धि प्रतिशब्दानां शतसहस्राणि लक्षपरिमितानि तैः संकुलो व्याप्तो जतश्चाप्यभूदित्यर्थः घण्टायां महता प्रयत्नेन ताडितायां ये विनिर्गताः शब्दपुद्गलास्तान् प्रतिघानवशतः सर्वानु दिक्षु विदिक्षु च दिव्यानुभावतः समुच्चलितः प्रतिशब्दैः सकलोऽपि सौधर्मः कल्पो बधिरो जात इति भावः . एवं शब्दमये सौधर्मे कल्पे सञ्जाते सति किं जातं तदाह 'तए णं' इत्यादि 'तएणं तेसिं सोहम्मकप्पवासीणं वहणं वेमाणियाणं देवाण य देवीणय एगंतरइपसत्तणिचपमत्तविसयमुहमुच्छियाणं' ततः शब्दव्याप्त्यनन्तरं खलु तेषां सौधर्मकल्पयासिनां यहूनां वैमानिकानां देवानां देवीनां य एकान्तरतिप्रसक्तनित्यत्रमत्तविपरयुखमूच्छितानार एकान्तेन रतौ संभोगे प्रसक्ताः आसक्ताः एत एव नित्यप्रमत्ताः विषयसुखेषु भूच्छिताः अ युपपन्नाः अत्र कर्मधारयः तेपाम् 'सूसर घंटारसि विउलबोलपूस्थिश्वलपडियोहणे कए समाणे घोसणकोऊहलदिण्णकण्णएगग्गचित्त उवउत्तमाणसाणं' सुस्तर घण्टारसितविपुलबोलपूरितचपलप्रतिकंप्पे पालायविमाणनिक्खुडामडिअसहसमुष्टिय घंटापडेंसुभा सयसहरससंकुले जाए यावि होत्था इति' इस तरह वह सौधर्म लल्प पालादों के एवं विमानों के निष्क्रुटों में गंभीर प्रदेशों में अप्रति शब्दवर्गणारूप पुद्गलों से उत्पन्न हुइ लाखो घंटा प्रतिध्वनियों से व्याप्त हो गया बधिर जैसा बन गया 'तएणं' इस प्रकार शब्दमय सौधर्मकल्प के हो जाने के बाद 'तेति सोहम्मकप्पवासीणं वणं वेमाणियाणं देवाण य देवीण ण एगंतरहपत्तत्तणिच्चपलत्तविलयसुहमुच्छियाण' उन बहुत से सौधर्मकल्पवासी देव और देवियों को जो कि एकान्त रति क्रिया में प्रसक्त थीं और इसी कारण जो विषय सुखमें इकदम सूच्छित हो रही थीं उन्हें 'मूसर घंटासियविउलवाल पूरिय चचल बोहण कए ससाणे' सुस्वर घंटा-सुघोषा घंटा के उस सकल सौधर्म देवलोक कुक्षिभरी कोलाहल से मुदिअ घंटापडेंसुआ सयसहस्ससंकुले जाए यावि होत्या इति' मा प्रमाणे सोधर्म કલ્પ પ્રાસાદોના તેમજ વિમાનના નિષ્કમાં, ગંભીર પ્રદેશમાં આ પ્રતિ શબ્દ વર્ગણા રૂપ પુદ્ગથી ઉત્પન્ન થયેલા લાખો ઘંટાઓના ધ્વનિઓના ગણ ગણાટથી તે સકલ भूमा मधिर व मनी गयो. 'तएणं ती प्रभाएं या सीधः ४८५ २५४मय मनी गयो त्यारे 'तेसि सोहम्मकापवासीणं वहणं वेमाणियाणं देवाण य देवीण ण एग. तरइपसत्तणिच्चपमत्तविसयसुहमुच्छियाणं' धा सौधर्म ४८५पाशी मन वाએને કે જેઓ એકાન્ત રતિક્રિયાઓમાં તલ્લીન હતા અને એથી જ જે વિષય સુખમાં ४४म मा ४ हमी २६॥ तi 'सूसरघंटारसिय विउल बोल पूंरिय चवल बोहण कए જો તે અને જ્યારે સૂર ઘટા-સુષ વંટાનાતે સાલ સૌ કેવક કૃષિક્ષરી
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy