SearchBrowseAboutContactDonate
Page Preview
Page 633
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रक्षप्तिसूत्रे 'नैगमेपीदेवः पदात्यनीकाधिपतिः शक्रेण यावत् एवम उक्तप्रकारेण उक्तः सन् हतुष्ट यावत् एवं देव ! इति आज्ञाया विनोन वचनं प्रतिशृणोति स्वीकरोति । धन प्रथमयावत्पदात् देवेन्द्रेण देवराजेन इति संग्राह्यम् द्वितीययावत्पदात चित्तानगितः प्रीतिमनाः परमसौमनस्थितः हर्षवशनिसर्पद हृदयः इति ग्राह्यम् । 'पडिमणेत्ता' प्रतिशुत्य स्वीकृत्य (सक्कस्स देवि. दस्स देवरण्णो अंतियाओ पडिणिक्षमई' शक्रस्य देवेन्द्रस्य देशराजम्य अन्तिकात् समीपोत् प्रतिनिष्क्रामति निगच्छति 'पडिणिकखमित्ता' प्रतिनिप्नस्य निर्गत्य 'जेणेव सभाए सुहम्माए मेघोघरसिअगंभीरमहरयरसदा जोयणपरिमंडला सूघोसा घंटा तेणेब उगगच्छड' . यत्रैव मुधर्मायां सभायां मेघौधरसितगम्भीरमधुरतरशब्दा मेघानामोघः संघातः मेघौघस्तस्य "रसितम गर्जितं तद्वत् गम्भीरो मधुरतरश्च शब्दो यस्याः सा तथानना एवं योजनपरिमण्डला योजनपरिमण्डलं भावप्रधाननिर्देशात् पारिमाण्डल्यं वृत्तत्वं यस्याः सा तथासूता सुघोषा 'तनाम्नी घण्टा तत्रै उपागच्छति 'उवागच्छित्ता' उपागत्य 'तं येघोघरसि अगंभीरमहुरयरसद जोयणपरिमंडलं सुघोस घंटे तिखुतो उल्लालेई तां मेघौघरसितगम्भीरमधुरतरसुणित्ता सक्कस्स ३ अंतियाओ पडिणिकवलई' इस प्रकार वह हरिणेगमेषी पदात्यनोकाधिपित देव जब अपने स्वामीभूत देवेन्द्र देवराज शक के द्वारा आज्ञापित हुआ तो वह सृष्ट पुष्ट यावत होकर कहने लगा 'हे देव ! आपकी आज्ञा हमे प्रमाण है-जैसा आपने आदेश दिया है हम वैसा ही करेगे" इस प्रकार से बडे विनय के साथ उसने अपने प्रभुकी आज्ञा के वचनों को स्वीकार कर लिया और स्वीकार कर वह इन्द्र के पास से चला आण 'डिणिक्खमित्ता जेणेव सभाए सुहम्माए मेघोघरलिय गम्भीर महरयरसदा जोयणपरिमंडला सुघोसा घंटा-तेणेव उवागच्छह आ करके वह जहां सुधर्माला में मेघ के समूह के शब्द जसीगंभीर मधुरतर शब्दवाली एवं एक योजन के परिमंडलबालो सुघोषा नामको घंटा थी वहां पर आया 'उवागच्छित्ता तं मेघोघरसिअ गम्भीरमहु रयरजाव एवं देवोत्ति आणाए विणएणं वयणं पडिसणेह, पडिसणित्ता सक्करस ३ अंतियाओ पडिणिक्खमई' मा प्रभारी हरिशमेषी पात्यनाधिपति है न्यारे पोताना स्वाभाભૂત દેવેન્દ્ર દેવરાજ શક્ર વડે આજ્ઞાપિત થયો તે તે હષ્ટ–તુષ્ટ યાવત્ થઈને કહેવા લાગે- હે દેવ! તમારી આજ્ઞા અમારા માટે પ્રમાણ છે. જે પ્રમાણે આપશ્રીએ આદેશ આપે છે, અમે તે પ્રમાણે જ કરીશું. આ પ્રમાણે અહજ વિનય પૂર્વક તેણે પોતાના પ્રભની આજ્ઞાને વચન સ્વીકારી લીધું અને સ્વીકારીને તે ઈન્દ્રની પાસેથી રવાના : 'पडिणिक्खमित्ता जेणेव सभाए सुहम्माए मेघोघरसियगम्भीरमहुरयरसद्दा जोयणपरिमंडला सुधाता घंटा तेणेव उवागच्छई' २वान थ न्या संघसिमामा भधान सभड 21 मार, મધુરતર શખવાળી તેમજ એક જન. પરિમંડળવાળી સુષા નામની ઘંટા હતી, જે मान्य. 'बागठित्ता न मेघोघरसिभ गम्भीरमायाम जोगपरिमल समास
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy