SearchBrowseAboutContactDonate
Page Preview
Page 607
Loading...
Download File
Download File
Page Text
________________ ५६८ भेम्बूद्वीपप्रचलित गृहं यत्रैव चतुः शालं यत्रैव सिंहासनं तत्रैव उपागच्छन्ति 'उवागच्छित्ता' उपागत्य 'भगवं तित्थयरं वित्थयरमायरं च सीहासणे णिसीयाति' भगवन्तं तीर्थंकरं तीर्थकरमातरंच सिंहासने निपादयन्ति उपवेशयन्ति 'णिसियावित्ता' निपाद्य उपवेश्य 'तिहिं उदएहि मज्जावेंति', त्रिभिरुदकैः मज्जयन्ति स्नपयन्ति, तान्येव त्रीणि दर्शयति 'तं जहा' इत्यादिना 'तं जहागंधोदएणं १ पुप्फोदकेन २ सुद्धोदएणं ३' गन्धोदकेन कुंकुमादिमिश्रिनेन, पुष्पोदकेनजात्यादिमिश्रितेन, शुद्धोदकेन केवलोदकेन 'मज्जावित्ता' मज्जयित्वा स्नपयित्वा 'सन्त्रलङ्कारविभूसियं करेंति' सर्वालंकारविभूपिती कुर्वन्ति, मातपुत्रौ इति भावः, 'करित्ता' कृत्वा. 'भगवं तित्थयरं फरयलपुढेणं तित्थयरमायरं च वाहहिं गिग्हंति' भगवन्तं तीर्थंकरं करतल. सीहासणे तेणेव उवागच्छंति' पकडकर फिर वे जहां पूर्वदिग्दता कदली गृह था और उसमें भी जहाँ पर चतुः शाला थी और उस चतुःशाला में भी जहां पर सिंहासन था वहां पर आई 'उवागच्छित्ता भगवं तित्थपरं तित्थयरमायरंच सीहालणे णिसीयाति' वहां आकर के उन्हो ने भगवान् तीर्थकर को और तीर्थकर को माता को सिंहासन पर बैठा दिया 'णिसियावित्ता तिहि उदएहि मज्जावेति-तं जहा-गंधोदणं पुष्फोदएणं सुद्धोदएणं सज्जावित्ता सन्चालंकारविभूसियं करेंति' बैठाकर फिर उन्हों ने तीर्थंकर एवं तीर्थकर माता को तीन प्रकार के जल से नहवाया-स्नान कराया वह तीन प्रकार का अल ऐसा है. एक गंधोदक-कुंकुम आदि से मिश्रित जल दूसरा पूष्पोदक-जात्यादि पुष्पों से मिश्रित जल और तीसरा-शुद्धोदक-केवल पानी इन तीन प्रकार के जल से स्नान कराने के बाद फिर उन्हों ने उन्हें सर्वप्रकार के अलङ्कारों से विभूषित' किया 'करित्ता भगवं तित्थयरं करयलपुडेणं तित्थयरमायरंच बाहाहिं गिण्हति' सब प्रकार के अलङ्कारों से विभूपित करके फिर उन्हों ने भगवान् तीर्थ कर તે જ્યાં પૂર્વ દિગ્વત કદલીગૃહ હતું અને તેમાં પણ જ્યાં ચતુશાલા હતી અને તે यतुःशालामा पY या सिडासन हेतु त्यो मावी. 'उवागच्छित्ता भगवतित्थयर तित्थयर मायारं च सीहासणे णिसीयावेंति' त्या मावीत. तेभी भगवान् ती ४२ने मने तीय४२. भातान सिंहासन ५२ साउया. "णिसीयावित्ता तिहिं उदएहिं मजाति-तं जहा गधोदपणं पुष्फोदएणं सुद्धोदएणं मजावित्ता सबालंकारविभूसियं करेंति साडी पछी भने તીર્થ કરને તેમજ તીર્થકરના માતાશ્રીને ત્રણ પ્રકારના પાણીથી સનાન કરાવ્યું તે ત્રણ પ્રકારનું પણ આ પ્રમાણે છે–પ્રથમ-ગધદક-કુંકુમ આદિથી મિશ્રિત પાણું, દ્વિતીય પુપિદકજાત્યાદિ પુષ્પથી મિશ્રિત પાણી અને તૃતીય શુદ્ધોદક ફક્ત પાણી. આ ત્રણ પ્રકારના પોથી નાન કરાવીને પછી તેમણે તેઓ બનેને સર્વ પ્રકારના અલંકાથી વિભૂષિત કયો - 'करित्ता भगव' तित्थयर फरयलपुडेणं तित्थयरमायरं च वाहाहिं गिण्हति' सब साथ कर थी विभूषित शन पछी तेभो भगवान् ती ४२ने भने , 'कप्पेत्ता, वि.
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy