SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ प्रकाशिका टीका - पञ्चमवक्षस्कारः सु. ३ पौरस्त्यरुचक निवासिनीनाभवसर वर्णनम् ५९९ 'पुटेन तीर्थंकरमातरं च वाहूभ्यां गृह्णन्ति 'गिव्हित्ता' गृहीत्वा 'जेणेव उत्तरिल्ले कथलीहरए - जेणेव चउसालए जेणेव सीहासणे तेणेव उपागच्छति' यत्रैवोत्तराहं कदलीगृहं यत्रैव चतुः शालं यत्रैव सिंहासनं तत्रैव उपागच्छन्ति 'उवागच्छित्ता' उपागत्य 'भगवं तित्थयरं तित्थयरमायरं च सीहासणे णिसीयाविति' भगवन्तं तीथकरं तीर्थङ्कमातरं च सिंहासने निपाद- यन्ति उपवेशयन्ति 'णिसीयावित्ता' ' निपाद्य उपवेश्य 'आभिओगे देवे सहाविति' आभियोगान् आज्ञाकारिणो देवान् शब्दयन्ति आह्वयन्ति 'सद्दावित्ता' शव्दयित्वा आहूय 'एवं - वयासी'' एवं वक्ष्यमाणप्रकारेण अवादिषु उक्तवत्यः 'खियामेव भो देवनुपिया ! चुल्लहिमबंताओ वासहरपव्त्रयाओ गोसीसचं दणकट्ठाई साहरह' द्रवतो वर्षघरपर्वतात् गौशीर्ष- चन्दन काष्ठानि संहरत समानयत' 'तरणं ते आभिओगा देवा ताहि स्यगमज्झत्थव्वाहि asi दिसाकुमारी महत्तरियाहि एवंवृत्ता समाणा हट्टतुट्टा जाव विणणं वयणं पडिच्छंति' को और तीर्थ कर की माता को क्रमशः करतलपुर से उठाया एवं हाथों से पकडा " गिणित्ता जेणेव उत्तरिल्ले कथलीहरए चउसालए जेणेव सीहासणे तेणेच उचा'गच्छंति' पकडकर के वे उत्तर दिग्वर्ती कयली गृहमें जहां चतुः शाला थी और उसमें भी जहाँ सिंहासन था वहां पर गई । 'उवागच्छित्ता भगवं तित्थघरं तिस्थपरमायरं च सीहासणे णिसीयावेंति' वहां जाकर के उन्हों ने भगवान् तीर्थ - कर और तीर्थ कर माता को सिंहासन पर बैठा दिया (णिसीयावित्ता आभिओगे 'देवे सदाविति) सिंहासन पर बैठाकर फिर उन्हों ने अपने २ अभियोगिक देवों को बुलाया 'सद्दावित्ता एवं वयासी' बुलाकर उनसे ऐसा कहा - 'खिप्पामेव भो देवाणुपिया ! चुल्लहिमवंताओ वासहरपव्वयाओ गोसीसचंदणकट्ठाई साहरह' 'हे देवानुप्रियो ! तुमलोग शीघ्र ही क्षुद्र हिमवत्पर्यत से गोशीर्ष चन्दन की लकडियां लेकर आओ 'तणं ते अभिओगा देवा ताहिं रुयगमज्झवत्थव्याहिं हिं दिसाकुमारी महत्तरियाहिं एवं बुत्ता समाणा हट्ठ तुट्ठा जाच विणणं भाताने उभशः ४२तलपुटथी पाउया भने हाथोथी पाडया 'गिन्हित्ता जेणेत्र उत्तरिल्ले कय्लीहरए जेणेव चउसीलए जेणेव सीहासणे तेणेव उवागच्छंति' पडीने उत्तर दिशा तरइना દલી ગૃહમાં જ્યાં ચતુઃ શાળા હતી અને તેમાં પણ જ્યાં સિહાસન હતું ત્યાં તેઓ ગઈ 'वागच्छत्ता भगवं तित्थयरं तित्थयरमायरं च सीहासणे णिसीयावेंति' त्यांने तेथे भगवान् तीर्थ ४२ने भने तीर्थ १२नी भाताने सिहासनपर मेसार्या 'णिसीयाविता 'आभिओगे देवे सदाविंति सिंहासन उपर मेसाडीने पछी तेभो पोतपोताना मालियोगि देवाने मीसाव्या. 'सद्दावित्ता एवं वयासी' गोसावीने तेभने या प्रभा ४धुं 'खिप्पामेव भो देवाणुप्पिया ! चुल्लहिमवंताओ वासहरपव्ययाओ गोसीसचंडणकट्ठाई स'हरह' हे देवानु - પ્રિયે! તમે લેકા શીઘ્ર ક્ષુદ્રહિમવ૫ત્ર તથી ગોશી ચન્દનના લાકડાએ લઈ આવે. 'तएणं ते आभिओगा देवा ताहि रुयगमज्झवत्थव्याहि चउहिं दिसाकुमारी महत्तरियाहिं एवं
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy