SearchBrowseAboutContactDonate
Page Preview
Page 605
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपमासिक । जाव विहरंति' तस्मिन् काले तस्मिन् समये मध्यरुचकवास्तव्याः मध्यभागवति रुचकपर्वतवासिन्या-चतुर्विशत्यधिक चतुःसहस्रप्रमाणे रुचकशिरोविस्तारे द्वितीयसहस्त्रे चतुर्दिगवर्तिपु चतुपु कूटेषु पूर्वादिक्रमेण वासिन्य इत्यर्थः चतस्रस्ताः दिक्कुमारी महत्तरिकाः स्वकैः स्वकै कूटैः तथैव-पूर्ववदेव यावद् विहरन्ति तिष्ठन्ति, अत्र यावत्पदात् 'सएहि सरहिं भवणेहि' इत्यारभ्य 'देवेहिं देवीहि य सद्धि संपरिघुडाओ' इत्यन्तं सग्राह्यम् । एतासां नाम न्याह 'तं जहा रूया' इत्यादि, 'तं जहा' तद्यथा 'ख्या १, ख्यासिया २, मुख्या ३, ख्यगावई ४। '" रूपा १, रूपासिका २, मुरूपा ३, रूपकारती ४। 'तहेव जाव तुम्भाहि ण भाइयच्चं तिकटु भगवओ तित्थयरस्स चउरंगुलवज्ज णाभिणालं कप्पति' तथैव पूर्ववदेव यावद् युष्माभि न भेतव्यम्-असम्भाव्यमाने अस्मिन्नेकान्तस्थाने 'विसदृशजातीया इमाः किमर्थ समुपस्थिता इति शङ्काकुलं चेतो न कार्यम् इति कृत्वा-तीर्थकामावरम्प्रति इत्युक्त्वा भगदतः तीर्थङ्करस्य चतुरगुलवजे नाभिनालं कल्पयन्ति, अत्र यावत्पदात् त्रिः कृत्वः आदक्षिणप्रदक्षिणं कुर्वन्ति कन्वा करतलपरिगृहीतं दशनखं शिरसाव अपने कूटों में जैसा पहिले सूत्र में कहा गया है उसी प्रकार से भोग भोगने में लीन थी इसके आगे का सब पाठ जैसा पहिले कह आये हैं वैसा ही है पीछे का वह सब पाठ 'देवेहिं देवीहिय सद्धिं संपरिखुडाओ' यहां तक का ग्रहण कर कहलेना चाहिये इन दिक्कुमारिकाओं के नाम इस प्रकार से है___ 'रूपा, रूपासिया, सुरूपा रूपगावई रूपा रूपासिका,सुरूपा, और रूपकावती 'तहेव जाच तुम्भाहिं ण भाइयव्यंत्ति कट्टु भगवओ तित्थयरस्ल चउरंगुलवज्ज णाभिणालं कप्पंलि' पहिले की तरह ही थावत् आपको शंका से आकुलित चित नहीं होना चाहिये इस प्रकार कहकर उन्हों ने तीर्थंकर प्रभु के नाभिनाल को चार अंगुल छोड कर काट दिया। '. यहां यावत् शब्द से 'विकृत्वः आदक्षिणप्रदक्षिणं कुर्वन्ति, कृत्वा तीर्थकर વર્ણન કરવામાં આવ્યું છે તેમ ભેગે ભોગવવામાં તલ્લીન હર્તી. એના પછીને પાઠ જે प्रभारी पडदi वाम 10 ते प्रमाणे ४ . पाछन त मा ५४ देवेहि देवीहिय सिद्धि संपरिवुडाओ' मही सुधी प्रहाय ४शन . मा२४ामाना नामी प्रमाणे छ-'रूपा, रूपासिया, सुरूपा रूपगावई' ३५, ३५सा , सु३५॥ मन ३५ ती. तहेव जाव तुम्माहिण भाइयञ्चं त्ति क. भगवओ तित्ययरस्स चउरंगुलवज्जं णामिणालं कप्पति' पडिलांनी भर यावत् तमे शथी शासित थामा ना આ પ્રમાણે કહીને તેમણે તીર્થકર પ્રભુના નાભિનાલનાલને ચાર અંગુલ મૂકીને કાપી નાખ્યા म याक्त थी 'विकृत्वः आदक्षिणप्रदक्षिणं कुर्वन्ति, कृत्वा तीर्थकरं तीर्थंकरमातरं च, वन्दन्ते, नमस्यंति, वन्धित्वा, नमस्यित्वा' मा ५ गडीत थय। छे. 'कप्पेत्ता, वि.
SR No.009346
Book TitleJambudwip Pragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1977
Total Pages803
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy